Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
७०८
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः [नित्यत्वेऽपि शब्दानां सर्वेषां स्यात्सकृच्छ्रुतिः।
समाक्षग्रहयोग्यत्वात् व्यापिनां समवस्थितः ॥८॥ तत्कृतमुपकारमात्मसात्कुर्वतः तद्द शवृत्तिनियमभावात् । कूटस्थस्य नियमेन तद्देशवृत्तिन संभवत्येव । सर्वगतत्वेऽपि विवक्षितैकशब्दश्रुतिर्न स्यात् । नहि समानदेशानां ५ समानाक्षविषयाणामेतत् न्याय्यम् । प्रत्येकं व्यजकनियमे कलकलश्रुतेरनुपपत्तेः । व्यक्ताव्यक्तस्वभावप्राप्तिपरिहारमन्तरेण कुतो व्यक्तिः ? तत्त्यागोपादानाभ्यामृते कुतः तिरोधानाम् ?]
नित्यत्वे कूटस्थत्वेऽपि शब्दानामक्षराणां [५५२क] न केवलं क (का) दाचित्कश्रवणं न संभवति श्रवणैकस्वभावानां सर्वदा श्रवणं संभवति इत्यर्थः । अथ यदा ज्ञानं तदा श्रवणम्, १० अन्यदा विपर्ययः ; न ज्ञानं कुतः तेभ्यः सर्वदा स्यात् ? नित्यस्यापेक्षणं च निरस्तम् ।
स्यान्मतम्-आवरणसद्भावे अश्रवणं तदभावे श्रवणम् ; उपपन्नमेतत्-यस्यावरणेन तेषां तजननसामर्थ्यमपसार्येत । समर्थं तु व्यवहितमपि स्वकार्य जनयति यथा संभूतचक्षुः तिमिरव्यवहितं रूपस्य । ततो न केवलं कादाचित्कश्रवणं न संभवति विवक्षितैकश्रुतिनियमश्च न संभवति सकृत्
सर्वेषां अतिः स्यात् इत्यर्थः । अथ सर्वत्र सर्वदा सर्वेषां सन्निधानेऽपि यस्य यत्र व्यञ्जक१५ सन्निधिः तत्र तस्य श्रवणमिति ; तत्राह-समाक्ष इत्यादि । इष्टस्य अकारस्य अन्यस्य वा ताल्वादिप्रेरितात् ध्वनेरभिव्यक्तिः प्रकाशनं नेतरस्य इति योऽयं तद्व्यक्तिनियमः स न । कुतः ? इत्याह-समाक्षग्रहयोग्यत्वात् एकेन्द्रियग्राह्यत्वात् ।
ननु एकेन्द्रियग्रहयोग्या अपि देशादिभिन्ना घटादयो नैकप्रदीपव्यङ्ग्या इति चेत् ; अत्राह-व्यापिनां तेषां समवस्थितेः एकदेशे स्थितेः अतः तन्नियमाभावात् सर्वेषामक्षराणां २० सकृच्छ्रुतिः । न खलु समानदेशेषु समानेन्द्रियग्रहणयोग्येषु व्यक्तिनियमो दृष्टः येन अन्यत्रापि कल्प्यते ।
ननु घटादौ दृष्टोधर्मो नान्यत्र योजनमर्हति, अन्यथा रथ्यापुरुषे उपलब्धो धर्मः पुरुष (षे) स्वयमभिमते योजनमर्हेत् । अथ पुरुषातिशयोऽप्यस्ति ; व्यञ्जकातिशयोऽपि तथास्तु । [५५२ख]
स्यान्मतम्-अनुपदेशाऽलिङ्गाऽव्यभिचारिनष्टमुष्ट याद्युपदेशान्यथानुपपत्तेः तत्कल्पनमिति ; २५ तर्हि व्यापिनां समाक्षग्रहयोग्यानां कादाचित्काऽश्रवणान्यथानुपपत्त्या प्रतिनियतावरणम् , तथा
(१) तुलना-"सर्वशब्दानां युगपद्ग्रहणप्रसङ्गात् । श्रोत्रं तावत् समानेन्द्रियग्राह्यसमानदेशसमानधर्मापन्नार्थानां ग्रहणमय प्रतिनियतसंस्कारकसंस्कार्य न भवति इन्द्रियत्वात् चक्षुर्वत् । शब्दा वा प्रतिनियतसंस्कारकसंस्कार्या न भवन्ति समानेन्द्रियग्राह्यसमानधर्मापन्नत्वे सति युगपदिन्द्रियसम्बद्धत्वात् घटादिवत् ।" -न्यायसा० पृ० ३० । प्रश० व्यो० पृ० ६४८ । न्यायवा० पृ० २८८ । “समानकरणानां तादृशामभिव्यक्तिनियमायोगात् सर्वत्र सर्वदा सर्वेषां संकुला श्रुतिः स्यात् ।"-अष्टश० अष्टस० पृ० १०५ । न्यायकुमु० पृ० ७०८ । प्रमेयक० पृ० ४२३ । सन्मति० टी० पृ० ३६ । स्या० रत्ना० पृ० ६८३ । प्रमेयरत्नमा० ३।१००। शास्त्रवा० टी० पृ. ३७८ । (२) शब्दानाम् । (३) नक्तंचरचक्षुः । (४) असर्वज्ञत्वलक्षणः । (५) पुरुषातिशयस्य कल्पनमिति । तुलना-"अनुपदेशालिङ्गानन्वयव्यतिरेकपूर्वकाविसंवादिनष्टमुष्टिचिन्तालाभालाभसुखदुःखग्रहोपरागाद्युपदेशकरणान्यथानुपपत्तेः ।"-बृहत्सर्वज्ञ० पृ० १३० ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456