Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
११/७ ]
क्षणिकपक्षे बुद्ध्यसंचारदोषः
वस्थानादप्रतिपत्तिः परतः तस्मात् तत्त्वतः इष्टानिष्टग्रहत्यागयोः नियोगतः अनुपपत्तेः प्रेक्षावान् कुतः प्रवर्तेत ?]
कचित् परिच्छेद्य कर्मणि नियोजनमिति नियोगि (गः) नित्यं क्षणिकं वा विषयीकुर्विति, न विद्यते नियोगोऽस्य इति अनियोगः स चासौ ग्रहश्च निर्विषयग्रह इत्यर्थः । कयोः ! इत्याह-अनयोः नित्यक्षणिकतत्त्वार्थयोः स्याद् भवेत् । कयोः सतोः ? इत्याह- नित्य ५ इत्यादि । " नित्यादि' नित्यक्षणिकतत्त्वे सर्वोपायो (तत्त्वे एवार्थो ययो ) स्तौ च तौ मिथ्यैकान्तविकल्पौ च तयोः सतोः इति । निर्विकल्पे संति स नियोगग्रहो ऽनयोरि[ ति]
चेत्; अत्राह-अविकल्पाप्रसिद्धिः अविकल्पस्य अविकल्पेन च अप्रसिद्धिः अनयोरिति व्याख्याने । अत्र विवरणम् - यथैव इत्यादि भविष्यति ।
७०७
इदमपरं
व्याख्यानम्-नित्यक्षणिकतत्त्वार्थमिथ्यैकान्तविकल्पयोरन (नि)- १० योगग्रहः । कुतः ? इत्याह- अविकल्पेनाप्रसिद्धिः स्यादनयोः यतः, तदुक्तमंत्र पूर्वम् * "अङ्गीकृतात्मसंवित्ते : " [सिद्धिवि० १।१८] इत्यादि । विवरणम् अत्रापि अन्यथा - नवस्थानात् इत्यादि । तथा इदमपरं तद्विकल्पयोरनियोगग्रहः क्षणिक विकल्प प्रमाणत्वेन स्वीकारो नेतरस्य इति यो नियोगो नियमः तस्य अभावो यस्मिन् तथोक्तो ग्रहः द्वयोर्ग्रहणग्रहणं वा इत्यर्थः । अथ क्षणिकविकल्पस्य वस्तुनि प्रतिबन्धात् तस्याविकल्पेन १५ प्रतिपत्तेः तस्यैव ग्रह इति चेत्; अत्राह - अविकल्प (ल्पा5) प्रसिद्धेः (द्धिः) [५५१ख ] अविकल्पेन तत्त्वस्यासिद्धि: । वृत्ति ( कुत इति ) चेत्; अत्राह - [ अ ] विकल्प इत्यादि । कारिकार्थमुपदिशन्नाह-यथैव इत्यादि । कृत ( कुतः ? ) इत्याह- ह-दृष्टे प्रत्यक्षेण प्रतिपात्र
( पन्ने) क्षणिकत्वादौ प्रमाणान्तरस्य अनुमानस्य वृत्तेः इतरथा तन्न वर्त्तेत ।
स्यान्मतम्यत्र समारोपो नास्ति तस्य निश्चयमन्तरेणापि सिद्धि:, तदाह - असमारोपित २० इत्यादि । अत्रोत्तरमाह-न इत्यादि । परेण यदुक्तं तन्न । कुतः ? इत्याह- समारोप इत्यादि । समारोपस्य व्यवच्छेदो यस्मिन् ज्ञाने तस्यैव व्यवसायात्मकत्वात् इत्युक्तप्रायम् प्रथमप्रस्तावे । एतेन अभ्यासदशापि चिन्तिता तस्यामपि सांशस्यैव प्रवेदनादि [ति ] ; तत्र (तन्न ;) इत्याह- स्वसंवित्तः इत्यादि । व्यवसायस्य या आत्मवित्तिः तस्याः स्वतः आत्मनैव व्यवसायोपपत्तेश्च तत्र अन्यथा स्वतो व्यवसायाभावप्रकारेण अनवस्थानादप्रतिपत्तिः व्यवसायस्व- २५ रूपनिश्चायकस्यापि निश्चयस्य अन्यतो निश्चयात् । अत्र निदर्शनमाह - परत इत्यादि । उपसंहरन्नाह - तस्मात् इत्यादि । सुगमम् ? ततः किं जातम् ? इत्याह- तत्त्वत इत्यादि । परमार्थतः तच्चेष्टमिष्टं (इष्टं च अनिष्टं च) तयोः ग्रहत्यागयोः नियोगतः स्वयमनुपपत्तेः प्रेक्षावान् कुतो नित्यविकल्पाद् अन्यतो वा प्रवर्त्तेत तद्यदि अनेकान्तप्रतिपत्तिरिति । ततः स्थितम् - अक्षरं नित्यमर्थप्रतिपादकं चेति ।
I
३०
नित्यमपि व्यापि स्यादिति मीमांसकः ; तत्राह - नित्यत्वेऽपि इत्यादि ।
(१) 'नित्यादि' इति पुनर्लिखितम् । (२) व्याख्यानम् । ( ३ ) सम्बन्धात् । (४) क्षणिकविकल्पाद्वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456