Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 310
________________ १०१२] सदृशपरिणामात्मकं सामान्यम् ६६३ २।३।३६] इति निपातनं क्रियमाणं ज्ञापकम् तदनित्यत्वस्य इति उभयसिद्धेरिति । पुनरपि त[द्द्वैविध्यं दर्शयन्नाह-तच्छुद्धि इत्यादि । तेषां द्रव्य-पर्यायाणां स्तद्विश्च (शुद्धिः तच्छुद्धिः) द्रव्यस्य शुद्धिः पर्याय (या) निराकृतिः, पर्यायाणां शुद्धिः तेषां परस्परापेक्षा, तयोर्द्वन्द्वैकवद्भावेन नपुंस्त्वह्रस्वादेशः । तदेव तस्य वा भेदतश्च (भिदा भेदः) तया द्वेधा इति घटना । पूर्व सुनयापेक्षम्', इदं तु सुनयदुर्नयापेक्षं द्वैविध्यम् इति विशेषः । पुनरपि तेषामवान्तर- ५ भेदं दर्शयन्नाह-बहविधाः । अपि कियन्तः ? इत्याह-सप्त इति । 'द्रव्यपर्यायतः' इति वा अत्रापि द्रष्टव्यम् । सप्तस्वपि अवान्तरभेदोऽस्ति इति दर्शयन्नाह-आदित इत्यादि । सप्तानां नयानाम् आदौ आदितो ये चत्वारो नैगमप्रभृतयः अत्र लोके ते अर्थाश्रयाः अर्थप्रधानाः शेषाः शब्दादयः । कियन्तः ? त्रयं स्ते (ते) किम् ? [५१७ख] इत्याहशब्दतः शब्दमाश्रित्य प्रवर्तयन्त (र्तन्ते) इति । एतदेव वृत्तं विवृण्वन्नाह-ज्ञानम् इत्यादि । [ज्ञानं प्रमाणमित्याहुः नयो ज्ञातुर्मतं मतः । ताभ्यामधिगमोऽर्थानां द्रव्यपर्यायशालिनाम् ॥२॥ ज्ञानमेव इत्यवधारणात् सन्निकर्षादेरसंविदितात्मनः व्युदासः । स्यात्कारमन्तरेण मत्यज्ञानादः व्युदासे कथञ्चिदनभिमतात्मनापि व्युदस्येत । ज्ञानं प्रमाणमेवेत्युच्यमाने १५ अनभिमतेनापि प्रसज्येत अकिञ्चित्करादेरतिचारणात् तदविसंवादनियमाभावात् , अनधिगतार्थाधिगमलक्षणखात् । न्यस्य प्रमाणात्मकत्वे पृथग् वचनमनर्थकम् , अन्यथा कथं तेनाधिगमो नाम यतः प्रमाणनयैरधिगमः प्रतिपाद्येत , तन्न; ततस्तत्त्वाधिगमोपपत्तेः तत्परीक्षालक्षणखान्नयस्य । द्रव्यार्थिकपर्यायार्थिकद्वयविचारे सति परमार्थप्रतिपत्त्यविरोधात् ।] २० ज्ञानम् इति वचनात् 'ज्ञानमेव' इति द्रष्टव्यम् , एवमन्यत्रापि, अन्यथा तद्वचनमनर्थकम्, प्रमाणम् इत्यस्य तं तं(मतम्) । नयमाह-एतन्मूलत्वात् नयो ज्ञातुः प्रमाणवतो मतम् अभिप्रायः मतः। किमर्थं प्रमाणनयनिरूपणमिति चेत् ? अत्राह-ताभ्यां प्रमाणनयाभ्याम् अधिगमो निर्णयः *"प्रमाणनरयधिगमः" [त० सू० १।६] इति वचनात् । केषां किंभूतानाम् ? इत्याह-अर्थानाम् इत्यादि । (१) सम्बन्धः । (२) द्वैविध्यमुक्तम् । (३) तुलना-"अस्थपप्पवरं सद्दोवसज्जणं वत्थुमुज्जुसुत्तता । सहप्पहाणमत्थोवसजणं सेसया विति ॥"-विशेषा. गा० २७५३ । लघी० श्लो० ७२ । त० वा० पृ. २६१ । नयवि० पृ. २६२ । प्रमाणनय० ७॥४४, ४५। जैनतर्कभा० पृ० २३ । नयप्र. पृ० १०४ । (४) तुलना-"णाणं होदि पमाणं णओ वि णादुस्स हिदयभावत्थो । णिक्खेवो वि उवाओ जुत्तीए अत्थपडिगहणं ॥"-ति० प० गा० ८३ । “ज्ञानं प्रमाणमात्मादेरुपायो न्यास इष्यते । नयो ज्ञातुरभिप्रायः युक्तितोऽर्थपरिग्रहः ॥"-लघी० श्लो० ५२ । प्रमाणसं० पृ. १२७ । उद्धृतोऽयम्-ध० टी० संत० पृ० १६ । (५) इत्यनेन सम्बन्धः। (६) प्रमाणमूलत्वात् । (७) अत्र 'किम्भूतानाम्' इति प्रश्नस्य उत्तरेण 'द्रव्यपर्यायशालिनाम्' इति भवितव्यम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456