Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
६५४ सिद्धिविनिश्चयटीकायाम्
[९शब्दसिद्धिः *"[तेन] अग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ । खादेत् [५११ख] श्वमांसमित्येष नार्थः इत्यत्र का प्रमा ॥"
[प्र. वा० ३।३१८] इति । तस्य] व्याख्यातैव वक्ता इत्युच्यते ; न ; व्याख्यातृकथितार्था[द]धिकस्यापि सयुक्तिके ५ श्रोतरि प्रमेयस्य प्रतिभासनात् । पतृक (प्रघट्टक) मुपसंहरन्नाह-इत्येवमर्थ (म् अलं) पर्याप्त प्रसङ्गेन वचनपरम्परया।
अथ मतम्-न परमाणुव्यतिरेकेण वर्णाः पदानि वाक्यानि च सन्ति अत्र (अन्यत्र)संवृतः, तत्कथमुक्तम् *"तद्भिदः (तद्भदः) प्रतिलब्धवर्णपदवाक्यात्मा" [सिद्धिवि०४।१] इति ? तत्राह-पदमित्यादि।
[पदमभिन्न भिन्नैः स्वैः आकारैरवभासते।
सदसद्भिर्यथा ज्ञानमात्मनीति प्रचक्षते ॥३८॥ यथादर्शनं ज्ञानतत्वव्यवस्थायामनेकान्तप्रसङ्गात् तत्त्वमेकरूपं कथञ्चिददृष्टपूर्वमास्थेयम् । तथा च व्यलीकमात्रानिर्भासमक्षरं वितथवर्णनिर्भासं पदमदृष्टपदार्थ वाक्यमप्य
प्रतिषिद्धम् अक्रमप्रतिपत्तेः । दृष्टहानिरदृष्टकल्पनेति चेत् ; संवित्तावपि समानः प्रसङ्गः । १५ तद्भदाभेदात्मकत्वे अन्यत्र कः प्रद्वषः ?]
___ तात्पर्यमत्र-सौगतस्य चित्रैकज्ञानोपगमे जैनस्य वर्णादि[:]सिद्धः। तदनभ्युपगमे निरंशतत्वोपगमाद् वैयाकरणस्य इति न तथागतस्य पतस्य (पर)पक्षपाताद् विमोक्षः इति । पदम् इत्युपलक्षणम् वर्णवाक्ययोः, ततो वर्णः पदं वाक्यं चावभासते । कैः सह ? इत्याह-आकारैः
भेदैः । किंभूतः ? स्वैः आत्मीयैः । कथंचित् तदात्मभूतैः, अन्यथा सत्त्वासिद्धः, समवायादि२० सम्बन्धनिषेधात् । पुनरपि किंभूतैः ? इत्याह-भिन्नः परस्परविलक्षणैः । किंभूतं तत् ? इत्याह
अभिन्नं स्वावयवसाधारणम्, अथवा निरंशम् । पुनरपि किंभूतैः ? इत्याह-सदा(सद)सद्धिरिति जैनमतापेक्षया सदभिः विद्यमानः वैयाकरण विशेषदर्शनापेक्षया असदभिः । अत्र निदर्शनमाह-यथा इत्यादि । यथा येन प्रकारेण ज्ञानम् आकारैः तथाविधैःअवभासते
इत्येवं केचित् प्रचक्षते जैनाः वैयाकरणाश्च ।। २५ ननु क तद[व]भासते ? स्वात्मनि इति चेत् ; विज्ञानम् । अन्यस्मिन् प्रत्यक्षे चेत् ; न ;
तनिषेधात्, [५१२क] सतोऽपि तस्य वर्तमानमात्रपर्यवसानाच्च । नानुमानेऽपि ; प्रत्यक्षाभावे तदभावात् इति चेत् ; आत्मनि अनेकात्मनि स्वपरसंवेदनपरिणामात्मनि तदवभासते इति ब्रूमः । तदुक्तं न्या य वि नि इच ये-*"आत्मनाऽनेकरूपेण" न्यायवि० ११८] इत्यादि । पूर्वपूर्ववर्णश्रवणाहितसंस्कारस्य अन्त्यवर्णश्रवणात् पूर्ववर्णस्मरणे सति मानसं प्रत्यक्षमुपजायते,
(१) अत्र प्रतिः घृष्टा । (२) प्रकरणम् । (३) स्फोटवादिनो मतसिद्धिः । (४) विज्ञानवादः स्यात्, अथवा विज्ञानरूपतापत्तिः । (५) प्रत्यक्षस्य । (६) अनुमानोत्पत्त्यभावात् । (७) "नादेनाहितबीजायामन्येन ध्वनिना सह । आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवभासते ॥"-वाक्यप० ११८५। न्यायकुमु० टि० पृ० ७४९ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456