Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 293
________________ २७८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । उपान्त्यवृद्धिः आ। फालयतीति क्विप् । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अप्रयोगीत्' (१1१।३७) क्विप्लोपः । फालिवाऽऽचरति । 'कर्तुः क्विप्, गल्भ-क्लीब०' (३।४।२५) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । भृशं पुनः पुनर्वा फ(फा)लति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । 'सन्-यडश्च' (४१३) द्वि: । एकदेशविकृतस्याऽनन्यत्वात् (वक्ष० १/सूत्र ७) 'चर-फलाम्' (४।११५३) मोऽन्तः । वर्त्त० ते । [चर्ति] चर्त्ति पूर्ववत् । अत्र 'लघोरुपान्त्यस्य' (४।३।४) इत्यनेन गुणः प्राप्नोति स न भवति । [पम्फुल्ति] भृशं पुनः पुनर्वा फलति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । 'सन्-यडश्च' (४।१।३) द्विः । 'चरफलाम्' (४।१।५३) मोऽन्तः । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त० तिव् । अनेन अ० → उ० ॥छ।। ऋमतां री ।।४।११५५।। [ऋमताम्] + ऋ विद्यते येषां ते = ऋमन्तः । तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत्, तेषाम् = ऋमताम् । षष्ठी आम् । [0] री प्रथमा सि । सूत्रत्वात् लोपः । [नरीनृत्यते] 'नृतैच नर्तने' (११५२) नृत् । भृशं पुनः पुनर्वा नृत्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यप्र० । 'सन्-यडश्च' (४।१।३) "नृ" द्विः । 'ऋतोऽत्' (४।।३८) ऋ० → अ० । अनेन "री" आगमः । वर्त्त० ते । [दरीदृश्यते] 'दृशुं प्रेक्षणे' (४९५) दृश् । भृशं पुनः पुनर्वा पश्यति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्य० । सन्-यङश्च' (४।१३) "दृ'द्विः । 'ऋतोऽत्' (४।११३८) ऋ० →अ० । अनेन "री" आगमः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [वरीवृत्यते] 'वृतूङ् वर्त्तने' (९५५) वृत् । भृशं पुनः पुनर्वा वर्त्तते । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यम० । 'सन्यडश्च' (४।१।३) "वृ"द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन "री' आगमः । वर्त्त० ते । [वरीवृध्यते] 'वृधूङ् वृद्धौ' (९५७) वृध् । भृशं पुनः पुनर्वा वर्धते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्स० । 'सन्-यडश्च' (४।१।३) “वृद्वि: । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन “री" आगमः । वर्त्त० ते । [चलीक्लृप्यते] 'कृपौङ् सामर्थ्य' (९५९) कृप । भृशं पुनः पुनर्वा कल्पते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यमः। 'सन्-यडश्च' (४।१।३) "कृ"द्वि: । 'ऋतोऽत्' (४।१३८) ऋ० → अ० । अनेन "री" आगमः । वर्त० ते । [दरीधृज्यते] 'धृज गतौ' (१३०) धृज । भृशं पुनः पुनर्वा धर्जति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यय० । 'सन्यडश्च' (४।१।३) “धृ''द्विः । 'ऋतोऽत्' (४।११३८) ऋ० → अ० । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० → द० । अनेन "री" आगमः । वर्त० ते । [परीपृच्छयते] 'प्रछंत् ज्ञीप्सायाम्' (१३४७) प्रछ् । भृशं पुनः पुनर्वा पृच्छति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प० । 'ग्रह-वस्च-भ्रस्ज-प्रच्छः' (४1१1८४) य्वृत् प्र० → पृ० । 'सन्-यडश्च' (४।१।३) “पृ"द्विः । 'ऋतोऽत्' (४191३८) ऋ० → अ० । अनेन “री" आगमः । वर्त० ते ।। - [वरीवृश्च्यते, वरिवृष्टि, वर्वृष्टि] ‘ओवस्चौत् छेदने' (१३४१) वस्च् । भृशं पुनः पुनर्वा वृश्चति । 'व्यञ्जनादेरेकस्वराद्' ॐ बृहवृत्तौ यड्लुबन्तरूपं न दत्तम् । P+ ऋर्विद्यते.... । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400