Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
[धुरौ] धूर्वत इति क्विप् । अनेन वलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा औ । [धुरः] धूर्वन्तीति क्विप् । अनेन वलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस् ।
[तूर्णः] तूर्वति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० →त । अनेन वलुक । भ्वादे मिनो०' (२।१।६३) दीर्घः । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) तस्य न० । 'र-पृवर्णान्नो ण०' (२।३।६३) न० → ण । प्रथमा सि ।
तूर्णवान्] तूर्वति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन वलुक् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) त० → न० । 'र-घृवर्णान्नो ण०' (२।३।६३) नस्य ण० । प्रथमा सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः ।
तूर्तिः] तूर्वणं = तूर्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन वलुक् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः ।
धूर्णः] धूर्वति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० →त । अनेन वलुक् । 'डीय-श्व्यैदितः क्तयोः' (४।४।६१) इति इट् न भवति । 'भ्वादे मिनो०' (२११४६३) दीर्घः । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) तस्य न० । 'र-घृवर्णान्नो ण०' (२।३।६३) नस्य ण० ।
_ [धूर्णवान् धूर्वति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन वलुक् । 'डीय-श्व्यैदितः क्तयोः' (४।४।६१) इति इट् न भवति । 'भ्वादेर्नामिनो दीर्घो०' (२।१।६३) दीर्घः । 'रदादमूर्च्छ०' (४।२।६९) तस्य न० । 'र-पृवर्णान्नो ण०' (२।३।६३) नस्य ण० ।
[धृतिः] धूर्वणं = धूर्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० →ति । अनेन वलुक । भ्वादे मिनो०' (२।१।६३) दीर्घः ।
[धूर्तः] धूर्वतीति । 'शी-री-भू-दू-मू-घृ-पा-धाग्-चित्यर्त्यञ्जि-पुसि-मुसि-वुसि-विसि-रमि-धुर्वि-पूर्विभ्यः कित्' (उणा० २०१) कित् तप० । अनेन वलुक् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः ।
मूर्छ] मूर्छनं = मूर्छ । 'भिदादयः' (५।३।१०८) अम० → अ । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप्र० न भवति, आदितत्वात् निषेधः । 'आत्' (२।४।१८) आपप्र० → आ ।
[तूर्विता] तूर्वतीति । ‘णक-तृचौ' (५।१।४८) तृचप्र० → तृ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'भ्वादे मिनो दीर्घो०' (२।१।६३) दीर्घः । प्रथमा सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) डा । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।।छ।।
तेऽनिटश्च-जोः क-गौ घिति ।।४।१।१११।।
[क्ते] ककारेणोपलक्षितस्तः क्तस्तस्मिन् ।
[अनिटः] न विद्यते इट् यस्मात् असौ अनिट, तस्य । [चजोः] चश्च ज् च = चजौ, तयोः । [कगौ] कश्च ग च = कगौ, प्रथमा औ ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400