Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३३७
[उदाजः ] 'अज क्षेपणे च' (१३९) अज्, उत्पूर्व० । उदजनं = उदाजः । ' भावा- ऽकर्त्री : (५।३।१८) घञ्प्र० । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः ।
[समाजः] 'अज क्षेपणे च' (१३९) अज्, सम्पूर्व० । समजनं = समाजः । 'भावाऽकर्त्री : ' ( ५।३।१८) घञ्प्र० । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः ।
[अर्चः] 'अर्च पूजायाम्' (१०४) अर्च् । अर्चनं
[ अर्च्यम् ] अर्च्यते । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य ।
[याच्यम्] ‘डुयाचृग् याच्ञायाम्' (८९१) याच् । याच्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० य । [रोच्यम् ] 'रुचि अभिप्रीत्यां च' (९३८) रुच् । रुच्यते । 'ऋवर्ण व्यञ्जनाद् ध्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[अर्कः] अर्च्यते सूयते जनैरित्यर्कः । 'भीण्-शलि वलि - कल्यति मर्च्यर्चि- मृजि-कु-तु-स्तु-दा-धा-रा-त्रा-का-पा- निहा- नशुभ्यः कः' (उणा० २१) कप्र० अर्कनिपातः ।
=
[यात्रा] याचनं
= याच्ञा । ‘मृगयेच्छा-याच्ञा - तृष्णा- कृपा-भा-श्रद्धा- ऽन्तर्द्धा' (५।३।१०१) याच्ञा स्त्रियां निपातः । [रुक्मम्] रोचनम् । ‘रुक्म- ग्रीष्म- कूर्म - सूर्म - जाल्म - गुल्म घोम-परिस्तोम-सूक्ष्मादयः' (उणा० ३४६) किन्मप्र० निपातः इति प्रयोगेषु अनिटोऽपि क्के सेट इति कत्वं न भवति ।
[ पचनम् ] पच्यते = पचनम् । 'अनट्' (५|३|१२४) अनट्प्र० अन । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७)
अम् ।
अर्च: । 'भावा ऽकर्त्री' (५।३।१८) धञ्प्र० अ ।
[ त्यजनम् ] त्यज्यते । 'अनट्' (५।३।१२४) अनट्प्र० अन । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७ )
अम् ॥छ ।
(४।३।४) गु० ओ । अनेन निपातः ।
Jain Education International
न्य-कूद्ग-मेघाऽऽदयः ।।४।१।११२ ।।
[ न्यङ्कद्गमेघाऽऽदयः ] न्यङ्कुश्च उद्गश्च मेघश्च
न्यङ्कद्गमेघाः, ते आदयो येषां ते ।
[न्यङ्कुः] 'अञ्श्रू गतौ च' (१०५) अञ्च्, निपूर्व० । नितरामञ्चतीति । 'नेरञ्चेः' (उणा० ७२४) उप्र० । अनेन निपातः ।
[शोकः ] 'शुच शोके' (९९) शुच् । शोचनं
शोकः । 'भावाऽकर्त्री : ' (५।३।१८) घञ्प्र० । 'लघोरुपान्त्यस्य'
=
[रोकः ] 'रुचि अभिप्रीत्यां च ' ( ९३८) रुच् । रोचनम् । 'भावा ऽकर्त्री : ' ( ५|३|१८) घञ्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन निपातः ।
[ शोच्यम्] शुच्यते । 'ऋवर्ण-व्यञ्जनाद् ध्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [रोच्यम् ] रुच्यते । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [ श्वपाकः ] श्वन् 'डुपचष् पाके' (८९२) पच् । श्वानं पचतीति । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । अनेन कत्वनिपातः ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400