Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 354
________________ अथ चतुर्थाध्यायस्य प्रथमः पादः ॥ 'अच्' (५।१।४९ ) अच्प्र० अ । 'स्था-सेनि-सेध-सिच-सच द्वित्वेऽपि ' (२।३।४०) स० [अनुषङ्गः] सञ्ज्, अनुपूर्व० । अनुषजते (ति) । 'अच्' (५।११४९ ) अच्प्र० → अ द्वित्वेऽपि ' (२।३।४०) स०प० । अनेन निपातः । [मद्गुः ] 'टुमस्जत् शुद्धौ' (१३५२) मस्ज् । मज्जतीति । 'भृ-मृ-तृ-त्सरि-तनि- धन्यनि-मनि- मस्जि-शी- वटि-कटि-पटिगडि-चञ्च्यसि-वसि-त्रपि-शृ-स्वृ-स्निहि-क्लिदि- कन्दीन्दि - विन्द्यन्दि-बन्ध्यणि- लोष्टि- कुन्थिभ्य उ:' ( उणा० ७१६) उप्र० । अत्र अनेन जस्य गत्वे, ‘निमित्ताभावे० ' ( वक्षस्कार (१) / सूत्र (२९)) शविवृतिदन्त्यसकारावस्थाने 'तृतीयस्तृतीय- चतुर्थे ' (१।३।४९ ) इत्यनेन दन्त्यसस्य दत्वम् । [भृगुः ] 'भ्रस्जत् पाके' (१३१६) भ्रस्ज् । भृज्जतीति । 'स्पशि- भ्रस्जेः स्लुक् च' (उणा० ७३१) किद् उप्र० सलोपश्च । अनेन भृगुनिपातः । ३३९ प० । अनेन निपातः । । 'स्था-सेनि - सेध - सिच-सञ्जां [गोयोगः] 'युजूंपी योगे' (१४७६) युज् | योजनं = योगः । गां योगः । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० । अनेन ग० । 'लघोरुपान्त्यस्य ' ( ४ | ३ | ४) गु० ओ । [मेघः] 'मिहं सेचने' (५५१) मिह् । मेहति - सिञ्चति पृथ्वीमिति मेघः । 'लिहादिभ्यः' (५/१/५० ) अच्प्र० → अ । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ए । अनेन घ० । [ओघः प्रवाहः ] 'वहीं प्रापणे' (९९६) वह् । वहतीति । अच्प्र० । अनेन अनुपसर्गस्य वस्य उ (ओ) कारश्च वकारेण ह घत्वं निपात्यते । प्रवहतीति । 'भावा ऽकर्त्री : ' (५।३।१८) घञ्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'घञ्युपसर्गस्य बहुलम्' (३।२।८६) दीर्घः । [ प्रवहः ] प्रवहतीति । [विवहः] विवहतीति । [परिवहः] परिवहतीति । [ संवहः ] संवहतीति । [उद्वहः] उद्वहतीति । [ अभिवहः] अभिवहतीति । [ निवहः ] निवहतीति, सर्वत्र अच्प्र० । [निदाघः ऋतुविशेषः ] 'दहं भस्मीकरणे' (५५२) दह् निपूर्व० । निदह्यते = निदाघः । भावा ऽकर्त्री : ' ( ५|३|१८) घञ्प्र० । अनेन हस्य घत्वम् । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । [अवदाघः केवलपानीयपक्वोऽपूपः ] 'दहं भस्मीकरणे (५५२) दहू, अवपूर्व० । अवाग् दह्यते = अवदाघः । भावाSकर्त्री : ' ( ५।३।१८) घञ्प्र० । अनेन हस्य घत्वम् । ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । केवलपानीयपक्वोऽपूपः । [अर्धो मूल्यं पूजाद्रव्यं च ] 'अर्ह पूजायाम्' (५६४) अर्ह । अर्हति तमित्यर्घः । भावा- ऽकर्त्रीः ' (५।३।१८) घञ्प्र० । अनेन ह० घ० निपातः । Jain Education Intemational [अर्हः ] अर्हतीति । 'अर्होऽच्' (५।१।९१ ) अच्प्र० अ । एवमविहितलक्षणानि कत्वगत्वघत्वानि द्रष्टव्यानि ॥ छ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400