Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३५६
कुमारिकल्पा कुमारितरा कुमारी ब्राह्मणः कुमारीनिवासः कुम्भकारः कुरथो राजा कुरुचर: कुरुते कुरुते तपांसि साधुः
केतनम्
कुरुमता
कुरून् सुप्यते कुरूमता कुर्वन्ति कर्मकरा: कुर्वन् कुर्वाण: कुलटा कुलभार्यामुपवदते कुवदो मूर्खः कुवलिरूपा कुवलीरूपा कुशावती कुशेशयम् कुष्णाति पादं रोगः कुष्यति पादः स्वयमेव कुष्यते पादः स्वयमेव कुष्यन्ती कुष्यन् पादः स्वयमेव कुष्यमाणः पादः स्वयमेव कुस्तुम्बुरूणि कूजः कूपः कूपेपिशाचिकाः कूलं व्याददाति कूलमुद्रुजः कूलमुद्वहः कूष्ट्रो देश: कूष्णो देशः कृकलाशः कृच्छ्रान्मुक्तः
३।२। ६४ कृच्छ्रायते ३।२।६३ कृत: कटो भवता ३।२।५० कृतं भवता ३।२।६१ कृतयति
३।२।८ कृत्यः कटो भवता ३।२।१३१ कृत्यं भवता ३।२।२० कृषीवल: ३। ४। ८३ कृष्णगिरिः ३।४। ८५ ३।२।६७ केतयति ३।३।२१ केशश्मश्रु वपते ३।२।६७ केशाकेशि ३।३।९५ कोकूयते खरः ३।४।८३ कोटरावणम् ३।४।८३
कोषिष्यमाण: ३।२।१५५ कोष्णः
३।३।७८ कोष्णम् ३।२।१३१ कौञ्जायन्यदेशीया ३।२।६६ कौञ्जायन्यवृन्दारिका ३।२।६६ कौण्डिन्यः ३।२।७८ क्रन्त्वा ३।२। २५ क्रमते ३।४।७४ क्रमन्तेऽस्मिन् योगा: ३। ४। ७४ क्रान्त्वा ३।४।७४ क्रामति ३।४।७४ क्रामति ३।४।७४ क्राम्यति ३।४। ७४ क्रियते कटः ३। २। ४८ क्रियते कटः स्वयमेव ४।१।१११ क्रियते कटौत्रेण ३।२।११० क्रियते कटेन ३।२।१८ क्रियते भवता ३।३।५३ क्रियमाण: ३।२।१११ क्रियमाण: कटः स्वयमेव ३।२।१११ क्रिया ३।२।१३० क्रीणाति ३।२।१३७ क्रीणाति ३।२।१५५ क्रीणीव: ३।२।१० क्रोधं विनयते
३४।३१ ३।३।२१ ३।३।२१ ३॥ ४॥ ४२ ३।३।२१ ३।३।२१ ३। २। ८२ ३।२। ७७ ३।४।६ ३।४।६ ३।३। ९५ ३। २। ७२ ४।१।४७ ३।२।७६ ३।४।७४ ३।२।१३७ ३।२।१३७ ३।२।५८ ३।२।५७ ३।२१५१ ४।१।१०६ ३।३। ४७ ३।३।४८ ४।१।१०६
३४।७३ ३।३। ४७ ३। ४।७३ ३। ४। ७० ३। ४। ८६ ३।३।२१ ३। ४। ८६ ३।३। २१ ३।३।२१ ३। ४। ८६ ३। ४।७०
३।३।३ ३।४। ७९ ३।३।२७ ३।३। ४०
क्रोशमधीयते
३।३।२१ क्रोशो गुडधानाभिर्भूयते ३।३।२१ क्रोष्टा विकुरुते स्वरान् ३।३।८५ क्लामति
३। ४। ७३ क्लाम्यति
३। ४। ७३ क्लीबते
३।४। २५ क्लीबायते
३। ४।२६ क्षणेपाक:
४।१।११२ क्षत्रियादेश्या
३।२।५६ क्षत्रियाभार्य:
३।२।५६ क्षन्तार:
३।४।१९ क्षरजः
३।२।२६ क्षरेजः
३।२।२६ क्षीरोदः
३।२।१०७ क्षीरोदा नाम नदी
३।२।१०७ क्षेत्रे चिकित्स्यः पारदारिक: ३।४।६ क्षेपयति
३।४। ४२ क्षेमङ्करः
३।२।१११ क्षोदयति
३।४। ४२ क्ष्णौति
३।३। २९, ३।३। ३० क्ष्ममन्य:
३।२।९ खचरः
३।२।२० खटुंमन्या
३।२।१११ खट्वावृन्दारिका
३।२।५७ खड्नागिरिः
३।२।७७ खदिरवती
३। २।७८ खदिरसारः
३।२।८६ खपुरवती
३।२।७८
४।१।१११ खलपुंमन्यः
३।२। १११ खलपुदृष्टिः
३।२। ४९ खलु कृत्वा
३।२।१५४ खशयः
३।२। २५ खादिरेषः
३।२।५५ खेचर:
३।२।२० खेशयः
३।२।२५ गङ्गातीरम्
३।२।१४२ गणयते गण:
३।३।८८ गणयते गणो गोपालकम् ३।३।८८
खर्ज:
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org
Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400