Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 391
________________ ३७६ वीरुत् विष्णुशक्रौ ३।२।४१ वेवेक्ति विष्वगञ्चनम् ३।२।१२२ वेवेद्धि विष्वग्युक् ३।२।१२२ वेवेष्टि विष्वङ् ३।२।१२२ वेहायते विष्वद्यङ ३।२।१२२ वैदर्भीभार्यः विष्वद्यश्चः ३।२।१२२ वैदर्भीमानिनी विष्वद्यञ्चौ ३।२।१२२ वैदिशीभार्य: विसर्गः ४।१।११२ वैद्यशिकित्सामुद्यच्छति विस्कभ्नुहि ३। ४।८० वैयाकरणभार्यः विस्मापनम् ३।३।९१ वैरायते विहङ्गमः ३।२।१११ वैलेपिकम् विहोडते ३। ४। २५ व्द्यद्यङ् वीकाशः ३।२।८७ व्यद्यञ्चः वीतंसः पक्षिबन्धनम् ३।२।८६ व्द्यद्यञ्चौ वीपम् ३।२।१०९ व्यकृत कटः स्वयमेव वीरणावती ३।२। ७८ व्यकृत सैन्धवः स्वयमेव वीरयति ३।४। ४२ व्यतिगच्छन्ति ४।१।१२१ व्यतिगम्यन्ते ग्रामाः वीसर्पः (२) ३।२।८६ व्यतिघ्नन्ति वृक्णः ४।१।८४ व्यतिजल्पन्ति वृक्षयति ३।४। ४२ व्यतिपठन्ति वृजिकाभार्यः ३।२।५४ व्यतिपुनते वृजिकामानिनी ३।२।५४ व्यतिलुनते वृत्रहणि ४।१।१०७ व्यतिवहन्ते भारम् ४।१।८४ व्यतिषङ्गः ४।१।८४ व्यतिसर्पन्ति वृषलीपतिः ३। २।३० व्यतिहन्यन्ते दस्यवः वृसी ३।२।१५५ व्यतिहरन्ते भारम् वेटावान् नाम गिरिः ३।२।७८ व्यतिहसन्ति ३।४। ५२ व्यतिहिंसन्ति वेदानि ३।४। ५२ व्यत्यपुक्षत वेदापयति ३। ४। ४४ व्यत्यशासिष्ट वेदो वैधयं विधत्ते ३।३।९५ व्यत्यशिषत वेमतुः ४॥ १॥ २६ व्यत्यश्लिक्षन्त मिथुनानि वेमिथ ४।१।२६ व्यत्यसृष्ट माले मिथुनम् वेवयीति ४।१।८५ व्यद्धा वेविच्यते ४।१।८२, ४।१।१०२ व्यधुतत् वेविध्यते ४। १। ८१, ४।१।१०२ व्यद्योतिष्ट वेवीयते ४।१।८५, ४।१।१०२ व्यद्योतिष्ट ४।१।५७ व्ययति । ४।१।८५ ४।१।८१ ___व्याकरणं सूत्रयति ३।४। ३६, ३।४। ४२ ४।१।५७ व्याधि चिकित्सति ३।४।६ ३। ४। २९ व्युछांचकार ३।४। ४८ ३।२।५५ व्रीहिमती ३।२।७८ ३।२।५५ शंशान्तः ४।१।१०७ ३। २।५५ शकन्धुः ३।२।१५५ ३।३। ९८ शकुली मत्स्यविशेष: ३।२। ४८ ३।२। ५५ शकूकर्णः ३।२। ८४ ३। ४। ३५ शतं प्रकुरुते ३।३। ७६ ३।२।५४ शतं विनयते ३।३। ३९ ३।२।१२२ शतं संजानीते ३।३।६९ ३।२।१२२ शतधारवनम् ३।२।७६ ३।२।१२२ शतमपजानीते ३।३।६८ ३।४। ९२ शतस्य पणते ३।४।१ ३। ४। ९२ शतेन संजानीते ३।३।६९ ३।३। २३ शत्स्यति ३।३। ४१ ३।३।२३ शनैर्गङ्गं वसति ३।२।५ ३।३।२३ शब्द उच्चरति ३।३। ३१ ३।३। २३ शब्दप्राट् ४।१।१०८ ३।३।२३ शब्दप्राशी ४।१।१०८ ३।३।२३ शब्दायते ३।४। ३५ ३।३। २३ शमयिता ३।४।६९ ३।३।२३ शमयिषीष्ट ३।४।६९ ४। १।११२ शमयिष्यते ३।४। ६९ ३।३।२३ शमिता ३। ४।६९ ३। ३। २३ शमिषीष्ट ३।४।६९ ३। ३। २३ शमिष्यते ३। ४। ६९ ३।३।२३ शयानः ३।३। २२ ३।३।२३ शयितं भवता ३।३।२१ ३।४। ६४ शयिष्यते ३।४। ६९ ३। ४।६० शय्यतां भवता ३।४। ७० ३। ४।६० शय्यते भवता ३।४। ७० ३। ४। ५७ शरजः ३। २। २६ ३।४। ८४ शरदिजः ३।२।२७ ४।१। ८१ शरवती तूणा ३। २। ७८ ३।३। ४४ शरावती ३।२।७८ ३।३। ४४ शरेजः ३।२।२६ ३।४।६४ शय॑ति ३।३। ४५ वृश्च्य ते वृशति वेत्तु Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400