Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३६४
नस्तः
३।२।९९ नस्यम्
३।२।१०० नाक:
३।२।१२८ नागः
३।२।१२८ नागवलम्
३।२।८२ नाचिकेत:
३।२।१२८ नाटयति
३।४।१६ नादेयीरूपा
३।२।५५ नानाकृत्य
३।२।१५४ नान्तरीयकम्
३।२।१२८ नापितः
३।२।१२८ नायकः
३।३।१ नाययति
३।३।१ नारक:
३।२। ८६ नारङ्गम्
३।२।१२८ नाराच:
३।२।१२८ नावंमन्यः
३।२।९ नावा
३।४।२५ नाव्यति
३।४। २३ नाशयति पापम्
३।३। १०८ नासत्यः
३।२।१२८ नासत्यौ
३।२।१२८ नासिक्यं नगरम्
३। २। १०० नासिक्यो वर्णः
३।२।१०० नास्तिक:
३।२।१२८ नि:स्तोकः
३।२।१० निकाशः
३।२।८६ निगारयति
३।३।१०८ निगिरते ग्रासः स्वयमेव ३।४। ९३ निगीर्षीष्ट ग्रास: स्वयमेव ३।४। ९३ निजेगिल्यते
३। ४। १२ नित्यं शब्दं आतिष्ठते ३।३।६५ निदाघ ऋतुविशेषः ४।१।११२ निद्रायति
३।३। ४३ निद्रायते
३।३। ४३ निनयिथ
४।१।१ निनाय
३।४। ४८,४।१।१ निनाय
४॥ १।३९ निनिक्षति
४।१।५७
निनेज निन्यतुः नियोग्यः नियोज्यः निरर्थकत्व निरस्यति शत्रून् निरुक् निरूपयति निर्युनक्ति निर्लयनी निवहः निविविक्षते निविशते निशातमायाम् निशानम् निषादः निष्क्रमते निष्टपति निहारः नीकाश: नीक्लेदः नीचेपाक: नीचेपाकुः नीत्तम् नीपम् नीमार्गः नीमेदः नीरुक् नीरुक् नीवारः नीवृत् नीशारः नीहारो हिमम् नुनूषति नेनिक्ते नेनिज्यात् नेनेक्ति नेनेक्तु नेन्यः
४। १।५७
४।१।१ ४। ११११६ ४।१।११६ ३।२।५९ ३।३।२५ ३।२।८५ ३।४। ४२ ३।३।२६ ३।२।१५५ ४।१।११२ ३। ३। ७४ ३।३।२४ ३।२।२४
३।४।७ ३।२।८६ ३।३। ४९ ३।३। ८७
३। २। ८६ ३।२।८६, ३।२।८७
३।२। ८६ ४।१।११२ ४।१।११२
३।२।८८ ३।२।१०९ ३।२।८६ ३।२।८६ ३। २। ८५ ३।२।८५ ३।२।८६ ३।२।८५ ३।२।८६ ३।२।८६ ४।१।१०४ ४।१।५७ ४॥ १।५७ ४।१।५७ ४।१।५७ ३।४। १५
नेमतुः
४।१।२४ नेमिथ
४। १। २४ नेमुः
४।१।२४ नेष्टोद्गातारौ
३।२।३९ न्यगीष्ट ग्रासः स्वयमेव ३।४। ९३ न्यगृहीत्
३। ४। ५५ न्यग्रोधः
४।१।१२१ न्यघुक्षत्
३। ४। ५५ न्यविशत
३।३।२४ न्युद्गः
४।१।११२ न्युद्गः
४।१।१२० न्युब्जो नाम रोग० ४।१।१२० न्योको वृक्ष: शकुन्तो वा ४।१।११२ पक्त्वा
४।१।१०७ पक्वतमा
३।२।५० पक्वतरा
३।२। ५० पक्ष्यते ओदन : स्वयमेव ३।४। ८७ पङ्करुहम्
३।२।२० पङ्केरुहम्
३।२। २०
३।२।६७ पङ्चेली
३।२।६७ पचच्चेली
३।२।६३ पचतः
३।३।१७ पचति
३।३।१७ पचतितराम्
३।२।७ पचते
३।३।१७, ३।३।९५ पचत्कल्पा
३।२।६३ पचत्तमा
३।२।६३ पचत्तरा
३।२।६३ पचत्पाशा
३।२।६३ पचत्योदनं चैत्रः
३। ४।८६ पचथ:
३।३। १७ पचरोत्रा
३।२।६३ पचद्धता
३।२।६३ पचद्रूपा
३।२।६३ पचढुवा
३।२।६ पचध्वे
३।३।१७ पचनम्
४।१।१११ पचन्ति
३।३।१७
पगुचेली
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org
Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400