Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य प्रथमः पाद: ।।
३४३
उपसर्गनियमार्थं वा । प्रपूर्वस्यैव वचेरशब्दसंज्ञायां प्रतिषेधो भवति नान्योपसर्गपूर्वस्य ।
[अधिवाक्यं नाम दशरात्रस्य यज्ञस्य यदशममहः] अध्युच्यत इत्यधिवाक्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'णिति' (४।३५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१1१११) च० → क० ।
दशन् । रात्रि । दशानां रात्रीणां समाहारः । 'संख्यातैक-पुण्य-वर्षा-दीर्घाच्च रात्रेरत्' (७।३।११९). अत्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । दशरात्रनिष्पाद्यो यज्ञोऽपि दशरात्र उपचारात्, तथा दशरात्रमस्याऽस्तीति अभ्रादित्वाद्वा अः । षष्ठी डस् ।
यज्ञ षष्ठी डस् । यद् प्रथमा सि । अहन् प्रथमा सि । 'अह्नः' (२।१७४) न० → रु० → र० । यस्मिन् याज्ञिका अधिबुवते तस्मिनि(ने)वाभिधानम् । अधिवाच्यमन्यत्र । प्रवचिग्रहणं शब्दसंज्ञार्थम् ।।छ।।
वचोऽशब्दनाम्नि ।।४1१1११९।।
[वचः] वच् षष्ठी डस् । [अशब्दनाम्नि] शब्दस्य नाम = शब्दनाम, न शब्दनाम = अशब्दनाम, तस्मिन् ।
[वाच्यमाह] # 'वचं परिभाषणे' (१०९६) वच् । उच्यत इति वाच्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[अवाच्यमाह] वा(नो)च्यते इति अवाच्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[वाक्यम्] उच्यत इति वाक्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) च० → क० । विशिष्टपदसमुदायः ।।छ।।
भुज-न्युजं पाणि-रोगे ।।४।११२०।।
[भुजन्युब्जम्] भुजश्च न्युब्जश्च = भुजन्युब्जम् । [पाणिरोगे] पाणिश्च रोगश्च = पाणिरोगम, तस्मिन् ।
[भुजः पाणिः] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुज्यतेऽनेनेति भुजः पाणिः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । अनेन निपातः गत्वाऽभावो गुणाभावश्च ।
[न्युजो नाम रोगविशेषः] 'उब्जत् आर्जवे' (१३४८) उब्ज्, निपूर्व० । न्युब्जिताः शेरतेऽस्मिन्निति न्युजो नाम रोगविशेषः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । अनेन निपातो गत्वाऽभावः ।
[भोगः] भुज्यतेऽनेनेति । घञ्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्च जोः क-गौ घिति' (४।१।१११) ज० → ग० ।
[न्युद्गः] न्युब्जनं = न्युद्गः । ‘भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'न्यङ्कद्ग-मेघाऽऽदयः' (४।१।११२) न्युद्गनिपात्यते ।।छ।।
म लधुवृत्ती-वचं भाषणे । हैमधातुपारायणे-वचण भाषणे, संदेशने इत्येके (चन्द्रः) ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400