Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 365
________________ ३५० अस्मादृश: अस्यसि अहं जजर अहं ततर अहं पचामि अहं पपच अहं शिश्वय अहं शु अहसाताम् अहिं वञ्चयति अहिंसा अवती अहृत्वा आक्रमते चन्द्रः आक्रमते सूर्यः आक्रामति धूमो हतलम् आक्रामति माणवक: कुतु (त) पम् आक्रीडते आक्रोष्टारः अधिकता आक्षिकत्वम् आख्यत आख्यत् आख्यानम् आगच्छति आगमयति विद्याम् आगमयते गुरून् आग्निसौमं कर्म नेन्द्रं कर्म आग्नेयः आग्नेय: स्थालीपाक: आघानिषीष्ट मीः स्वयमेव आघानिष्ट गौः स्वयमेव आचर्यं कर्म शोभनम् ३। २। १५२ ३। २ । ७२ ४। १ । २६ ४। १ । २५ ३। ३ । १७ ४। १ । २४ ४। १ । ९० ४। १ । ९० Jain Education International ३ | ४ | ६९ ३ । ३ । ८९ ३। २। १२५ ३ । ३ । ५२ ३ | ३ | ३४ ३ । ४ । १९ ३। २।५९ ३। २।५९ ३ | ४ | ६० ३ । ४ । ६० ३ । ४ । ४२ ३।३।१०० ३ । ३ । ५५ ३ । ३ । ५५ ३ । ३ । ५५ आगमयस्व तावत् आणावं च निर्वपेत् ३ । २ । ४३ आग्निमारुतं कर्म ३। २ । ४३ आमिवारणमनवाडीमालभेत ३।२।४२ ३ । २ । ७८ ३। २। १५४ ३। ३।५२ ३ । ३ । ५२ ३ । ३ । ५२ ३ । २ । ४३ ३ । २ । ४३ ३। २।५२ ३। २।५२ . ३ । ४ । ९२ ३ । ४ । ९२ ३ । २ । ४८ आचार्यपुत्रः आचिक्रंसते आञ्छ आञ्छतुः आट आटतुः आटतुः आदित् आटिटत् आटिथ आटुः आढ्यः आइजम्भविष्णुः आढ्यम्भावुकः आत्मवाचतुर्थः आत्मनाज्ञायी आत्मनाद्वितीयः आत्मनापश्ञ्चमः आत्मनाषष्ठः आत्मनेपदम् आत्मने भाषा आत्मनैकादशः आत्महितम् आदतुः आदयते चैत्रेण आदिव आदुः आवर्च आनच्छे आनच्र्छतुः आनशाते आनशे आनाञ्छ आनाञ्छतुः आनुकूलिकता आनुकूलिकत्वम् आनुते शृगालः आनुलेपिकम् आनृजाते ३। २। ३७ ३ । ३ । ७४ ४। १ । ६९ ४। १ । ६९ ४। १ । ६९ ४। १ । ४४ ४। १ । ६८, ४। १ । ६९ ४। १ । १ ४। १ । ४ ४। १ । ६८ ४। १ । ६८ ३। २। १५५ ३। २। १११ ३। २। १९१ ३ । २ । १४ ३। २ । १५ ३ । २ । १४ ३। २ । १४ ३। २ । १४ ३। २ । १७ ३। २ । १७ ३ । २ । १४ ३। २ । १७ ४। १ । ६८ ३ । ३ । ९४ ४। १ । ६८ ४। १ । ६८ ३ । ४ । ४८ ३ । ४ । ४८ ४। १ । ६९ ४। १ । ६९ ४। १ । ६९ ४। १ । ६९ ४। १ । ६९ ३ । २ । ५९ ३। २।५९ ३ । ३ । ५४ ३। २।५४ ४। १ । ६९ For Private & Personal Use Only आनृजिरे आनृजे ४। १ । ६९ ४। १ । ६९ ४। १ । ६९ ४। १ । ६९ ३। २ । ४८ ४। १ । ९१ ४। १९१ ४। १ । ९१ ४। १९३ ४। १ । ९३ ३ । ३ । ५४ ३। ३ । ५४ ४। १ । ९९ ४। १ । ९९ आप्यानश्चन्द्रः ४। १ । ९३ आप्याय्यः ४। १ । ९३ 1 आप्स्यति ४। १ । १६ आभिः सखीभिः परस्परां भोज्यते । ३ । २ । १ आभिः सखीभिः परस्परेण भोज्यते । ३।२।१ आमलकितरा ३। २। ६६ आमलकीतरा ३ । २ । ६४ आमलकीतरा ३। २। ६६ आमुष्यकुलिका ३। २ । ३३ आमुष्यपुत्रिका ३। २। ३३ आमुष्यायणः ३। २। ३३ आवच्छते ३ । ३ । ८६ आयच्छते ३ । ३ । ८६ पादम् आयच्छते वस्त्रम् ३ । ३ । ९८ आयसं क्ष्णौति ३ । ३ । २९ आयस्यति ३ । ४ । ७३ ३ । ३ । ९४ आयामयते सर्पम् आयासयते मैत्रम् ३ । ३ । ९४ आर ४। १ । १, ४। १ । ५८, ४। १ । ६९ ३। २। १५५ ४। १ । ६९ ३ । ४ । ६१ ३ । ३ । १०५ ४। १ । २३ ४। १ । २३ आनृधतुः आनृधुः आपदम् आपिप्याते आपिप्यिरे आपिप्ये आपीनमूधः आपीनो ऽन्धुः आपृच्छते गुरून् आपृच्छस्व प्रियसखम् आपेपीतः आपेपेति आरग्वधः आरतुः आरत् आरमति आरराधतुः आरराधिथ www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400