Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
।। अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ।।
अकारयिषातां कटौ देवदत्तेन ३।४।५८ अकारि कटः
३।४।६८ अकारि कटः स्वयमेव ३।४। ८६ अकारि कटौत्रेण
३।४। ९० अकारि कटो भवता ३। ४। ७० अकार्षीत्
३। ४१५४ अकीष्टं पांसुः स्वयमेव ३।४। ९३ अकृक्षत्
३।४। ५४ अकृत अकारि कटः स्वयमेव ३।४। ९० । अकृत्वा
३।२।१५४ अकृषातां कटौ चैत्रेण ३॥ ४॥ ५३ अकोषि
३।४।७४ अकोषीत्
३।४। ५५ अकोषीत्
३।४।६४ अक्राक्षीत्
३। ४। ५४ अक्रियेतां कटौ
३।४। ७० अक्षकितवः
३।२।२० अक्षति
३।४। ७६ अक्षयूः
४।१।१०८ अक्षशौण्डः
३।२।१८ अक्षशौण्डः
३।२। २० अक्ष्णोति
३।४। ७६ अगः पर्वतः
३।२।१२७ अगदङ्कारः
३।२।११२ अगमत्
३।४।६४ अगा वृक्षाः
३।२।१२७ अगीट ग्रासः स्वयमेव
३।४। ९३ अगो वृषल: शीतेन ३।२।१२७ अगोष्पदेष्वरण्येषु विश्वासमुपजग्मिवान् । ३।२।४८ अग्नामरुतो
३।२। ४१ अनामरुतो
३।२।४३ अग्नाविष्णू
३।२। ४१ अग्निमिन्धः
३।२।११४ अग्निवायू
३।२। ४१
अग्निसोमी माणवको ३।२। ४२ अग्नीवरुणौ
३।२।४२ अग्नीवरुणौ
३।२। ४३ अग्नीषोमौ
३।२। ४२ अग्नेन्द्रौ
३।२। ४१ अग्नेन्द्रौ
३।२। ४२ अग्रन्थिष्ट ग्रन्थः स्वयमेव ३।४। ९३ अग्रहीषाताम्
३।४।६९ अग्राहिषाताम्
३। ४।६९ अग्रुचत्
३।४।६५ अग्रोचीत्
३।४।६५ अग्लुचत्
३।४।६५ अग्लुचत्
३। ४। ६५ अग्लुञ्चीत्
३। ४। ६५ अग्लोचीत्
३।४। ६५ अघानिषाताम्
३।४।६९ अङ्कयति
३।४। ४२ अङ्गजातीया
३।२।५८ अङ्गवृन्दारिकाः
३।२।५७ अङ्गुलिव्रण:
३।२।२२ अचकथत् ४।१। ६३, ४।१।६४ अचकमत ३।४।५८, ४।१।१ अचकमत ४।१।६३, ४।१।६४ अचकाणत्
४।१।२ अचचेष्टत्
४।१।६६ अचाख्यासीत्
३।४।६० अचिकीर्तत्
४।१।६० अचिकीर्षिष्ट कटः स्वयमेव ३।४। ९३ अचिक्रमत्
४।१।६३ अचिक्कणत् ४।१।६३, ४।१।६४ अचिचेष्टत्
४।१।६६ अचिच्यवत्
४।१।६३ अचीकपत्
४।१।६३ अचीकमत्
३।४।५८ अचीकरत कटः स्वयमेव ३। ४।५८
अचीकरत्
३।४।५८ अचीकरत् ४।१।४८, ४।१।६३,
४।१।६४ अचुच्यवत्
४।१।६३ अचूचुरत गौः स्वयमेव ३।४। ९२ अचूचुरत्
३।४।५८ अचौरः पन्थाः
३।२।१२५ अच्छोदम्
३।२।१०० अजगणत्
४।१।६७ अजजागरत्
४।१।६३ अजथ्यं यूथम्
३।१५० अजनि
३।४।६७ अजनिष्ट
३। ४।६७ अजरत्
३।४।६५ अजारीत्
३।४।६५ अजिरवती
३।२।७८ अजिहीत
४।१।५८ अजीगणत्
४।१।६७ अजीजवत्
४।१।६३ अजीहरत्
४।१।६३ अजीहरत्
४।१।६३ अजूहवत्
४।१।६३ अजूहवत्
४॥ १।८८ अञ्जनागिरिः
३।२।७७
३। ४। ३५ अटाट्यते ३।४।१०,४।१।४,
४।११ ४४, ४।१।४८ अटाट्या
३।४।३५ अटिटिषति
४।१।४ अड्डिडिषति
४।११५ अततक्षत् ४।१।६३, ४।१।६४ अतत्वरत्
४।१।६५ अतप्त तपांसि साधुः ३।४।९१ अतस्तरत्
४।१।६५ अतापि पृथिवी राजा ३।४।९१
अट
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400