________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३३७
[उदाजः ] 'अज क्षेपणे च' (१३९) अज्, उत्पूर्व० । उदजनं = उदाजः । ' भावा- ऽकर्त्री : (५।३।१८) घञ्प्र० । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः ।
[समाजः] 'अज क्षेपणे च' (१३९) अज्, सम्पूर्व० । समजनं = समाजः । 'भावाऽकर्त्री : ' ( ५।३।१८) घञ्प्र० । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः ।
[अर्चः] 'अर्च पूजायाम्' (१०४) अर्च् । अर्चनं
[ अर्च्यम् ] अर्च्यते । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य ।
[याच्यम्] ‘डुयाचृग् याच्ञायाम्' (८९१) याच् । याच्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० य । [रोच्यम् ] 'रुचि अभिप्रीत्यां च' (९३८) रुच् । रुच्यते । 'ऋवर्ण व्यञ्जनाद् ध्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[अर्कः] अर्च्यते सूयते जनैरित्यर्कः । 'भीण्-शलि वलि - कल्यति मर्च्यर्चि- मृजि-कु-तु-स्तु-दा-धा-रा-त्रा-का-पा- निहा- नशुभ्यः कः' (उणा० २१) कप्र० अर्कनिपातः ।
=
[यात्रा] याचनं
= याच्ञा । ‘मृगयेच्छा-याच्ञा - तृष्णा- कृपा-भा-श्रद्धा- ऽन्तर्द्धा' (५।३।१०१) याच्ञा स्त्रियां निपातः । [रुक्मम्] रोचनम् । ‘रुक्म- ग्रीष्म- कूर्म - सूर्म - जाल्म - गुल्म घोम-परिस्तोम-सूक्ष्मादयः' (उणा० ३४६) किन्मप्र० निपातः इति प्रयोगेषु अनिटोऽपि क्के सेट इति कत्वं न भवति ।
[ पचनम् ] पच्यते = पचनम् । 'अनट्' (५|३|१२४) अनट्प्र० अन । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७)
अम् ।
अर्च: । 'भावा ऽकर्त्री' (५।३।१८) धञ्प्र० अ ।
[ त्यजनम् ] त्यज्यते । 'अनट्' (५।३।१२४) अनट्प्र० अन । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७ )
अम् ॥छ ।
(४।३।४) गु० ओ । अनेन निपातः ।
Jain Education International
न्य-कूद्ग-मेघाऽऽदयः ।।४।१।११२ ।।
[ न्यङ्कद्गमेघाऽऽदयः ] न्यङ्कुश्च उद्गश्च मेघश्च
न्यङ्कद्गमेघाः, ते आदयो येषां ते ।
[न्यङ्कुः] 'अञ्श्रू गतौ च' (१०५) अञ्च्, निपूर्व० । नितरामञ्चतीति । 'नेरञ्चेः' (उणा० ७२४) उप्र० । अनेन निपातः ।
[शोकः ] 'शुच शोके' (९९) शुच् । शोचनं
शोकः । 'भावाऽकर्त्री : ' (५।३।१८) घञ्प्र० । 'लघोरुपान्त्यस्य'
=
[रोकः ] 'रुचि अभिप्रीत्यां च ' ( ९३८) रुच् । रोचनम् । 'भावा ऽकर्त्री : ' ( ५|३|१८) घञ्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन निपातः ।
[ शोच्यम्] शुच्यते । 'ऋवर्ण-व्यञ्जनाद् ध्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [रोच्यम् ] रुच्यते । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [ श्वपाकः ] श्वन् 'डुपचष् पाके' (८९२) पच् । श्वानं पचतीति । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । अनेन कत्वनिपातः ।
For Private & Personal Use Only
www.jainelibrary.org