________________
३३६
[घिति] घ् इत् अनुबन्धो यस्य सः घित्, तस्मिन् ।
[पाकः ] 'डुपचष् पाके' (८९२) पच् । पच्यते = पाकः ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । अनेन च० क० ।
[सेकः ] 'षिचत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिच् । सिच्यते = सेक: । 'भावाSकर्त्री : ' ( ५।३।१८) घञ्प्र० अ । लघोरुपान्त्यस्य' (४।३।४) गु० ए । अनेन च० क० ।
[ पाक्यम् ] पच्यत इति । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । अनेन च० क० ।
[सेक्यम् ] सिच्यत इति । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ए । अनेन च० क० ।
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
'भावा ऽकर्त्रीः' (५।३।१८) घञ्प्र० । ञ्णिति'
[त्यागः ] 'त्यजं हानौ' (१७२) त्यज् । त्यज्यते । 'भावा ऽकर्त्री' (५।३।१८) घञ्प्र० । 'ञ्णिति' ( ४।३।५० ) उपान्त्यवृद्धिः आ । अनेन ज०ग० ।
[[ रागः ] 'रञ्जीं रागे' (८९६) रज् । रज्यते । 'भावा ऽकर्त्री : ' (५।३।१८) घञ्प्र० । घञि भाव- करणे (४/२/५२) नलोपः पूर्वम्, ततो वृद्धिः ।
[भोग्यम् ] भुजं पालना - ऽभ्यवहारयोः (१४८७) भुज् । भुज्यते = भोग्यम् । 'ऋवर्ण व्यञ्जनाद् ध्यण्' (५।१।१७ ) घ्यण्प्र० → य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन ज० → ग० ।
[ योग्यम् ] 'युजूंपी योगे' (१४७६) युज् । युज्यते = योग्यम् । 'ॠवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन सर्वत्र गत्वम् ।
[संपर्क] 'पृचैप् संपर्के' (१४८२) पृच्, संपूर्व० । संपृणक्तीत्येवंशीलः । 'समः पृचैप्-ज्वरेः' (५/२/५६) घिनण्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । अनेन च० क० । 'हदिर्ह - स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् ।
[ संसर्गी] 'सृजी (जं) त् विसर्गे' (१३४९) सृज्, संपूर्व० । संसृजतीत्येवंशीलः । 'सं-वेः सृजः' (५।२।५७) घिनण्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । अनेन ज०ग० । 'र्हादर्ह - स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् ।
[सङ्कोचः ] 'कुच सम्पर्चन- कौटिल्य प्रतिष्टम्भ- विलेखनेषु' (९६१) कुच् । 'कुचत् सङ्कोचने' (१४३१) कुच्, सम्पूर्व० । सङ्कोचनम् । 'भावाऽकर्त्री : ' ( ५।३।१८) घञ्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[ कूज: ] क्षीज (१५० ) - 'कूज अव्यक्ते शब्दे' (१५१) कूज् । कूजनं = कूजः । 'भावा- ऽकर्त्रीः ' ( ५।३।१८) घञ्प्र०
→ अ ।
[खर्जः ] 'खर्ज मार्जने च' (१४५) खर्ज् । खर्जनं [गर्जः ] 'गर्ज शब्दे' (१६३ ) गर्ज् । गर्जनं
Jain Education International
=
=
खर्जः । 'भावा ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० अ ।
गर्जः । 'भावा - Sकर्त्री : ' ( ५।३।१८) घञ्प्र० अ ।
[ परिव्राज्यम् ] धृज (१३० ) - धृजु (१३१) वज (१३६ ) - 'व्रज गतौ' (१३७) व्रज्, परिपूर्व० | 'ति' (४।३।५० ) उपान्त्यवृद्धिः ।
ध्वज (१३२) ध्वजु (१३३) धज (१३४) - धजु (१३५) - परिव्रज्यत इति । 'ॠवर्ण व्यञ्जनाद् ध्यण्' (५।१।१७) घ्यण्प्र०
।
For Private & Personal Use Only
www.jainelibrary.org