Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३३६
[घिति] घ् इत् अनुबन्धो यस्य सः घित्, तस्मिन् ।
[पाकः ] 'डुपचष् पाके' (८९२) पच् । पच्यते = पाकः ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । अनेन च० क० ।
[सेकः ] 'षिचत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिच् । सिच्यते = सेक: । 'भावाSकर्त्री : ' ( ५।३।१८) घञ्प्र० अ । लघोरुपान्त्यस्य' (४।३।४) गु० ए । अनेन च० क० ।
[ पाक्यम् ] पच्यत इति । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । अनेन च० क० ।
[सेक्यम् ] सिच्यत इति । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ए । अनेन च० क० ।
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
'भावा ऽकर्त्रीः' (५।३।१८) घञ्प्र० । ञ्णिति'
[त्यागः ] 'त्यजं हानौ' (१७२) त्यज् । त्यज्यते । 'भावा ऽकर्त्री' (५।३।१८) घञ्प्र० । 'ञ्णिति' ( ४।३।५० ) उपान्त्यवृद्धिः आ । अनेन ज०ग० ।
[[ रागः ] 'रञ्जीं रागे' (८९६) रज् । रज्यते । 'भावा ऽकर्त्री : ' (५।३।१८) घञ्प्र० । घञि भाव- करणे (४/२/५२) नलोपः पूर्वम्, ततो वृद्धिः ।
[भोग्यम् ] भुजं पालना - ऽभ्यवहारयोः (१४८७) भुज् । भुज्यते = भोग्यम् । 'ऋवर्ण व्यञ्जनाद् ध्यण्' (५।१।१७ ) घ्यण्प्र० → य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन ज० → ग० ।
[ योग्यम् ] 'युजूंपी योगे' (१४७६) युज् । युज्यते = योग्यम् । 'ॠवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन सर्वत्र गत्वम् ।
[संपर्क] 'पृचैप् संपर्के' (१४८२) पृच्, संपूर्व० । संपृणक्तीत्येवंशीलः । 'समः पृचैप्-ज्वरेः' (५/२/५६) घिनण्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । अनेन च० क० । 'हदिर्ह - स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् ।
[ संसर्गी] 'सृजी (जं) त् विसर्गे' (१३४९) सृज्, संपूर्व० । संसृजतीत्येवंशीलः । 'सं-वेः सृजः' (५।२।५७) घिनण्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । अनेन ज०ग० । 'र्हादर्ह - स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् ।
[सङ्कोचः ] 'कुच सम्पर्चन- कौटिल्य प्रतिष्टम्भ- विलेखनेषु' (९६१) कुच् । 'कुचत् सङ्कोचने' (१४३१) कुच्, सम्पूर्व० । सङ्कोचनम् । 'भावाऽकर्त्री : ' ( ५।३।१८) घञ्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[ कूज: ] क्षीज (१५० ) - 'कूज अव्यक्ते शब्दे' (१५१) कूज् । कूजनं = कूजः । 'भावा- ऽकर्त्रीः ' ( ५।३।१८) घञ्प्र०
→ अ ।
[खर्जः ] 'खर्ज मार्जने च' (१४५) खर्ज् । खर्जनं [गर्जः ] 'गर्ज शब्दे' (१६३ ) गर्ज् । गर्जनं
Jain Education International
=
=
खर्जः । 'भावा ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० अ ।
गर्जः । 'भावा - Sकर्त्री : ' ( ५।३।१८) घञ्प्र० अ ।
[ परिव्राज्यम् ] धृज (१३० ) - धृजु (१३१) वज (१३६ ) - 'व्रज गतौ' (१३७) व्रज्, परिपूर्व० | 'ति' (४।३।५० ) उपान्त्यवृद्धिः ।
ध्वज (१३२) ध्वजु (१३३) धज (१३४) - धजु (१३५) - परिव्रज्यत इति । 'ॠवर्ण व्यञ्जनाद् ध्यण्' (५।१।१७) घ्यण्प्र०
।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400