Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 349
________________ ३३४ • श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [होर्मा] 'हुर्छा कौटिल्ये' (१२५) हुर्छ । हुर्छतीति । 'मन्-वन्-क्वनिप्-विच-क्वचित्' (५।१।१४७) मन्प्र० । अनेन छलुक् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । मूः मूर्छतीति क्विप् । अनेन छलुक । 'अप्रयोगीत्' (१1१।३७) क्विपलोपः । प्रथमा सि । 'दीर्घड्याव०' (१।४।४५) सिलोपः । ‘पदान्ते' (२।१।६४) दीर्घः । [मुरौ] मूर्छत इति क्विप् । अनेन छलुक् । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । प्रथमा औ । [मुरः] मूर्छन्तीति क्विप् । अनेन छलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस् । [:] हुर्छतीति क्विप् । अनेन छलुक् । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । प्रथमा सि । 'दीर्घड्या' (१।४।४५) सिलोपः । ‘पदान्ते' (२।१।६४) दीर्घः । [हुरौ] हुर्छत इति क्विप् । अनेन छलुक् । ‘अप्रयोगीत्' (१।१।३७) क्विपलोपः । प्रथमा औ । हिरः] हर्छन्तीति क्विप् । अनेन छलुक । 'अप्रयोगीत्' (१1१1३७) विप्लोपः । प्रथमा जस् । [मूर्तः] मूर्छति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'आदितः' (४।४।७१) इनिषेधः । अनेन छलुक् । 'भ्वादेर्नामिनो दीर्घो र्वोर्व्यञ्जने' (२।१।६३) दीर्घः । मूर्तवान् मूर्छति स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । 'आदितः' (४।४७१) इण्निषेधः । अनेन छलुक् । 'भ्वादे मिनो०' (२।११६३) दीर्घः । [मोमोर्ति] भृशं पुनः पुनर्वा मूर्छति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१।३) "मु"द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्त तिव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ। [जोहोर्ति] भृशं पुनः पुनर्वा हुर्छति । 'व्यञ्जनादेरेकस्वराद' (३।४।९) यप्र० । 'सन्-यडश्च' (४।१।४) “हु"द्विः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्त० तिव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [तोर्मा] 'उर्वै' (४७०)- 'तुर्वे हिंसायाम्'( ४७१) तु । तूर्वतीति । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) मन्प्र० । अनेन वलुक् । 'लघोरुपान्त्यस्य' (४।३।४) गु०ओ । प्रथमा सि । [धोर्मा] 'उर्वै' (४७०) - 'तुर्वे' (४७१) - 'थुर्वे' (४७२) - 'दुर्वे' (४७३) - “धुर्वं हिंसायाम्' (४७४) धु । धूर्वतीति । 'मन्-वन्-क्वनिप्-विच क्वचित् (५1१1१४७) मन्प० । अनेन वलुक् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रथमा सि । [तूः] तूर्वतीति क्विप् । अनेन वलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । ‘दीर्घड्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलोपः । ‘पदान्ते' (२।१।६४) दीर्घः ।। [तुरौ] तूर्वत इति क्विप् । अनेन वलुक । 'अप्रयोगीत्' (१1१।३७) क्विपलोपः । प्रथमा औ । [तुरः] तुर्वन्तीति क्विप् । अनेन वलुक् । 'अप्रयोगीत्' (११११३७) विप्लोपः । प्रथमा जस् । [धूः] धूर्वतीति क्विप् । अनेन वलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब-व्यञ्जनात् सेः' (१।४।४५) सिलोपः । ‘पदान्ते' (२।१।६४) दीर्घः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400