Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 347
________________ ३३२ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwNNNNNNNNNARomarawe श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । अकारेण सह वस्य ऊट । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [ओमा] अव । अवतीति । 'मन-वन-क्वनिप-विच क्वचित्' (५1१1१४७) मन्प० । अनेन अकारेण सह वस्य ऊट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ | प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः'(२।१।९१) नलोपः । [ऊः] अव । अवतीति क्विप् । अनेन अकारेण सह वस्य ऊट । 'अप्रयोगीत्' (१1१।३७) विप्लोपः । प्रथमा सि । 'सो रुः' (२११७२) र० । [उवौ] अव् । अवत इति क्विप् । अनेन अकारेण सह वस्य ऊट । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । प्रथमा औ । 'धातोरिवर्णोवर्णस्येयुव०' (२।१।५०) उव् । [उवः] अव् । अवन्तीति क्विप् । अनेन अकारेण सह वस्य ऊट । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस । 'धातोरिवर्णोवर्णस्येयुव०' (२।१५०) उत् ।। [ऊतिः] अव् । अवनं = ऊतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन अकारेण सह वस्य ऊट् । [श्रोमा] 'शिवूच गति-शोषणयोः' (११६५) श्रिव् । श्रीव्यतीति । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) मन्प्र० । अनेन इकारेण सह वस्य ऊट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । 'नाम्नो नोऽननः' (२।१।९१) नलोपः । श्रः श्रिव । श्रीव्यतीति क्विप । अनेन इकारेण सह वस्य ऊट । 'अप्रयोगीत' (१1१1३७) स्विपलोपः । प्रथमा सि । ‘सो रुः' (२।१।७२) र० । श्रुवौ] श्रिव । श्रीव्यत इति क्विप । अनेन इकारेण सह वस्य ऊट । 'अप्रयोगीत्' (१1१1३७) क्विप्लोपः । प्रथमा औ । 'धातोरिवर्णोवर्णस्येयु स्वरे प्रत्यये' (२।१५०) उव् । ('संयोगात्' (२।११५२) उव्) ।। [श्रुवः] श्रिव् । श्रीव्यन्तीति क्विप् । अनेन इकारेण सह वस्य ऊट् । 'अप्रयोगीत् (१।१।३७) क्विप्लोपः । प्रथमा जस् । 'धातोरिवर्णोवर्णस्येयुव्' स्वरे प्रत्यये' (२।१५०) उव् । ('संयोगात्' (२।१।५२) उव्) । [श्रूतः] श्रिव् । श्रीव्यति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।१) क्तप्र० → त । अनेन इकारेण सह वस्य ऊट । प्रथमा सि । [धृतवान् श्रिव । श्रीव्यति स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप्र० → तवत् । अनेन इकारेण सह वस्य उट् । प्रथमा सि । 'ऋदुदितः' (१।४७०) नोऽन्तः । ‘दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः । [धृतिः] श्रवणं = श्रुतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन इकारेण सह वस्य ऊट् | [शेश्रोति] श्रिव् । भृशं पुनः पुनर्वा श्रीव्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'सन्-यडश्च' (४।१३) "श्रि"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४११४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्त० तिव । अनेन इकारेण सह वस्य ऊट । 'नामिनो गुणोऽक्ङिति' (४।३१) गु० ओ । [शेश्रूतः] श्रिव् । भृशं पुनः पुनर्वा श्रीव्यतः । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । शेषं पूर्ववत् । वर्त्तः तस् । [जुर्मा] 'ज्वर रोगे' (१०५४) ज्वर | ज्वरतीति । 'मन-वन-क्वनिप-विच क्वचित' (५1१1१४७) मनप्र० । अनेन व० → ऊट् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400