Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
[सेष्योषि] सिव् । भृशं पुनः पुनर्वा सीव्यति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४१९) य० । 'सन् - यडश्व' (४।११३) द्विः । ‘आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' ( ३।४।१४ ) यलुप्, ततो द्विः । अनेन व० → ऊट् । वर्त्त० सिव् ।
[देद्यूतः] दिव् । भृशं पुनः पुनर्वा दीव्यति । 'व्यञ्जनादेरेकस्वराद्० ' ( ३।४।९) य० । 'सन् - यश्च' (४।१।३) द्विः । ‘आ-गुणावन्यादेः’ (४।१।४८) गु० ए । 'बहुलं लुप् ' ( ३।४।१४ ) यड्लुप्, ततो द्विः । अनेन व० ऊट् । वर्त्त० तस् ।
[सेष्यतः ] सिव् । भृशं पुनः पुनर्वा सीव्यति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४१९) य० । ' सन्-यडश्च' (४१११३ ) द्विः । ‘आ-गुणावन्यादेः' ( ४।१।४८) गु० ए । 'बहुलं लुप्' ( ३।४।१४ ) यड्लुप्, ततो द्विः । अनेन व०
ऊट् । वर्त्त०
तस् ।
अन्ये तु “देदेति”, “सेसेति" इत्येवमिच्छन्ति, तन्मतसंग्रहार्थः क्ङितीत्यनुवर्त्तनीयम् । यजादिसूत्रे च छग्रहणं विधेयं प्रष्टा (टे)त्यस्यार्थम्, टकार 'ऊटा' (१।२।१३ ) इत्यत्र विशेषणार्थः ॥ छ ||
मव्यवि- श्रिवि-ज्वरि-त्वरेरुपान्त्येन || ४|१|१०९ ||
[मव्यविश्रिविज्वरित्वरेः ] मविश्च अविश्च श्रिविश्व ज्वरिश्च त्वरिश्च
[ उपान्त्येन ] उपगतो ऽन्त्य उपान्त्यः, तेन ।
रुः ' (२।१।७२ ) २० ।
[मोमा] 'मुर्वै' (४७९) - 'मव बन्धने' (४८०) मव् । मवतीति मोमा । 'मन्-वन्- क्वनिप्-विच् क्वचित्' (५।१।१४७) मन्प्र० । अनेन अकारेण सह वस्य ऊट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । ‘दीर्घङ्याब्०' (१।४।४५) सिलोपः । ' नाम्नो नोऽनहून ' (२।१।९१ ) नलोपः ।
३३१
=
[मूः] मवतीति क्विप् । अनेन अकारेण सह वस्य ऊट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'सो
मव्यविश्रिविज्वरित्वरि, तस्य ।
[मुवौ ] मवत इति क्विप् । अनेन अकारेण सह वस्य ऊट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा औ । 'धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये' (२।१।५०) उब् ।
[मूतिः] मव् । मवनं
Jain Education Intemational
[मुवः] मवन्तीति क्विप् । अनेन अकारेण सह वस्य ऊट् । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । प्रथमा जस् । 'धातोरिवर्णोवर्णस्येयुव०' (२।१।५०) उव् ।
=
मूतिः । ‘स्त्रियां क्तिः' (५।३।९१) क्तिप्र० ति । अनेन अकारेण सह वस्य ऊट् ।
[मामोति] मव् । भृशं पुनः पुनर्वा मवति । 'व्यञ्जनादेरेकस्वरा०' (३।४।९) यप्र०य । सन्- यङश्च' (४।१।३) द्विः । ‘आ-गुणावन्यादेः’ (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । वर्त्त० तिव् । अनेन अकारेण सह वस्य ऊट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ ।
[ मामूतः ] भृशं पुनः पुनर्वा मवति (तः) । व्यञ्जनादेरेकस्वरा० ( ३।४।९) यप्र० । 'सन्- यङश्च' ( ४।१।३) द्विः । ‘आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । वर्त्त० तस् । अनेन अकारेण सह वस्य ऊट् ।
[ओम्] ‘अव रक्षण-गति-कान्ति तृप्त्यवगमन-प्रवेश- श्रवण-स्वाम्यर्थ याचन-क्रियेच्छा - दीप्त्यवाप्त्याऽऽलिङ्गन-हिंसा-दहनभाव-वृद्धिषु' (४८९) अव् । अवति-रक्षति ध्यायमानो ध्यातॄन् अपायेभ्य इति ओम् । 'अवेर्मः' (उणा० ९३३) मप्र० । अनेन
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400