________________
३३२ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwNNNNNNNNNARomarawe
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
अकारेण सह वस्य ऊट । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।
[ओमा] अव । अवतीति । 'मन-वन-क्वनिप-विच क्वचित्' (५1१1१४७) मन्प० । अनेन अकारेण सह वस्य ऊट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ | प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः'(२।१।९१) नलोपः ।
[ऊः] अव । अवतीति क्विप् । अनेन अकारेण सह वस्य ऊट । 'अप्रयोगीत्' (१1१।३७) विप्लोपः । प्रथमा सि । 'सो रुः' (२११७२) र० ।
[उवौ] अव् । अवत इति क्विप् । अनेन अकारेण सह वस्य ऊट । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । प्रथमा औ । 'धातोरिवर्णोवर्णस्येयुव०' (२।१।५०) उव् ।
[उवः] अव् । अवन्तीति क्विप् । अनेन अकारेण सह वस्य ऊट । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस । 'धातोरिवर्णोवर्णस्येयुव०' (२।१५०) उत् ।।
[ऊतिः] अव् । अवनं = ऊतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन अकारेण सह वस्य ऊट् ।
[श्रोमा] 'शिवूच गति-शोषणयोः' (११६५) श्रिव् । श्रीव्यतीति । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) मन्प्र० । अनेन इकारेण सह वस्य ऊट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । 'नाम्नो नोऽननः' (२।१।९१) नलोपः ।
श्रः श्रिव । श्रीव्यतीति क्विप । अनेन इकारेण सह वस्य ऊट । 'अप्रयोगीत' (१1१1३७) स्विपलोपः । प्रथमा सि । ‘सो रुः' (२।१।७२) र० ।
श्रुवौ] श्रिव । श्रीव्यत इति क्विप । अनेन इकारेण सह वस्य ऊट । 'अप्रयोगीत्' (१1१1३७) क्विप्लोपः । प्रथमा औ । 'धातोरिवर्णोवर्णस्येयु स्वरे प्रत्यये' (२।१५०) उव् । ('संयोगात्' (२।११५२) उव्) ।।
[श्रुवः] श्रिव् । श्रीव्यन्तीति क्विप् । अनेन इकारेण सह वस्य ऊट् । 'अप्रयोगीत् (१।१।३७) क्विप्लोपः । प्रथमा जस् । 'धातोरिवर्णोवर्णस्येयुव्' स्वरे प्रत्यये' (२।१५०) उव् । ('संयोगात्' (२।१।५२) उव्) ।
[श्रूतः] श्रिव् । श्रीव्यति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।१) क्तप्र० → त । अनेन इकारेण सह वस्य ऊट । प्रथमा सि ।
[धृतवान् श्रिव । श्रीव्यति स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप्र० → तवत् । अनेन इकारेण सह वस्य उट् । प्रथमा सि । 'ऋदुदितः' (१।४७०) नोऽन्तः । ‘दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः ।
[धृतिः] श्रवणं = श्रुतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन इकारेण सह वस्य ऊट् |
[शेश्रोति] श्रिव् । भृशं पुनः पुनर्वा श्रीव्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'सन्-यडश्च' (४।१३) "श्रि"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४११४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्त० तिव । अनेन इकारेण सह वस्य ऊट । 'नामिनो गुणोऽक्ङिति' (४।३१) गु० ओ ।
[शेश्रूतः] श्रिव् । भृशं पुनः पुनर्वा श्रीव्यतः । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । शेषं पूर्ववत् । वर्त्तः तस् ।
[जुर्मा] 'ज्वर रोगे' (१०५४) ज्वर | ज्वरतीति । 'मन-वन-क्वनिप-विच क्वचित' (५1१1१४७) मनप्र० । अनेन व० → ऊट् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org