________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
[जूः] ज्वरतीति क्विप् । अनेन व० [जूरौ ] ज्वरत इति क्विप् । अनेन व०
ऊट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । ऊट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा औ । ऊट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस्
1
[जूरः ] ज्चरन्तीति क्विप् । अनेन व० [ जूर्त्तिः ] ज्वरणं जूर्त्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० ति । अनेन व० ऊट् ।
=
[जाजूर्ति ] भृशं पुनः पुनर्वा ज्वरति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) य० । 'सन्-यडश्च' (४।१।३) “ज्व’द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्त० ति । अनेन व०ऊटू ।
[जाजूर्तः ] भृशं पुनः पुनर्वा ज्वरतः । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) य० । शेषं पूर्ववत् ।
[तूर्मा] ‘ञित्वरिष् संभ्रमे' (१०१०) त्वर् । त्वरति (ते) इति । 'मन्-वन्- क्वनिप्-विच् क्वचित्' (५।१।१४७) मन्प्र० ।
अनेन व०
ऊट् |
३३३
[ : ] त्वरते इति क्विप् । अनेन व० [तूरौ] त्वरेते इति क्विप् । अनेन व० [तूर: ] त्वरन्ते इति क्विप् । अनेन व०
ऊट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । ऊट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा औ । ऊट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस् ।
[तूर्णः] त्वरते स्म । 'गत्यर्था ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० त । ('ज्ञानेच्छा -ऽर्चार्थ० ' ( ४।२ ।९२) क्तप्र० → त) । अनेन व० ऊट् । 'रदादमूर्च्छ मदः क्तयोर्दस्य च ' ( ४१२।६९) त० न० । 'श्वस- जप - वम-रुष - त्वरसंघुषाऽऽस्वनाऽमः' (४।४।७५) विकल्पत्वादत्रेट् नाऽऽगतः । ' र पृवर्णान्नो ण० ' (२।३।६३) न०
० ।
[तूर्तिः] त्वरणं
तूर्तिः । श्रवादिभ्यः' (५/३ । ९२) क्तिप्र०
ऊट् ।
ति । अनेन व० [तातूर्ति] त्वर् । भृशं पुनः पुनर्वा त्वरति (ते) । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य० । 'सन् - यडश्च' (४।१।३) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४|१|४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्त० तिव् । अनेन व० → ऊट् ।
=
Jain Education International
[तातूर्तः] भृशं पुनः पुनर्वा त्वरतः (रेते) । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) य० । सन्- यश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्त० तस् । अनेन व०ऊट् ।
ज्वर-त्वरोरुपान्त्योऽकारो वकारात्परः । श्रिव्यवि-मवां तु पूर्वः । छ ||
राल्लुक् ||४|१|११०॥
[ रात्] र पञ्चमी इसि ।
[लुक् ] लुक् प्रथमा सि ।
[मोर्मा] 'मुर्छा मोह-समुच्छ्राययोः' (१२६) मुर्छ । मूर्छतीति । 'मन् वन्- क्वनिप्-विच् क्वचित्' (५1१1१४७) मन्प्र० । अनेन छलुक् । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
For Private & Personal Use Only
www.jainelibrary.org