Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३२६
इ० "गमु" आदेशः 'ग- होर्ज:' ( ४।१।४०) ग० (२।१।११३) अलोपः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
गम् । अनेन दीर्घः । ' सन्- यङश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलुक् । ज० । 'सन्यस्य' (४।१।५९) इ । वर्त्त० ते । 'कर्त्तर्य०' (३।४।७१) शव् । 'लुगस्या०'
[ संजिगंसते वत्सो मात्रा ] 'गम्लृ गतौ' (३९६) गम् । संगन्तुमिच्छति । 'तुमर्हादिच्छायां' ( ३।४।२१ ) सन्प्र० । ‘सन्-यङश्च’ (४।१।३) द्विः । 'व्यञ्जन०' (४।१।४४ ) मलुक् । 'ग- होर्ज:' ( ४।१।४०) ग० ज० । 'सन्यस्य' ( ४।१।५९ ) इ । वत्स प्रथमा सि । मातृ तृतीया टा ।
[जिगस्यते] 'इंण्क् गती' (१०७५) इ । एतुमिच्छति । शेषं पूर्ववत् ।
[ संजिगंसते] समेतुमिच्छति । सन्प्र० । शेषं पूर्ववत् ।
[ अधिजिगंस्यते माता ] 'इंक् स्मरणे' (१०७४) इ, अधिपूर्व० । अध्येतुमिष्यते । सन्प्र० । शेषं पूर्ववत् । [स्तुतः ] 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे नौमित्तिकस्याप्यभावः' ( वक्षस्कार ( १ ) / सूत्र (२९)) स्तु । स्तूयते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र०
त ।
[यियविषति ] 'युक् मिश्रणे ' (१०८०) यु । यवितुमिच्छति । 'तुमर्हादिच्छायां ० ( ३।४।२१) सन्प्र० । 'इवृध-भ्रस्जदम्भ- श्रि-यूणु-भर-ज्ञपि-सनि-तनि-पति-वृद्-दरिद्रः सनः ' ( ४।४।४७ ) इट् । 'नामिनो०' (४।३।१) गु० ओ । 'ओदौतोऽवावू' (१।२।२४) अव् । ‘सन् - यङश्च' (४।१।३) प्रथमं "यु 'द्विः । 'ओर्जा - ऽन्तस्था-पवर्गेऽवर्णे' (४।१।६० ) उकारस्य इ । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ॥ छ ॥
तनो वा ||४|१|१०५ ॥
[तनः ] तन् षष्ठी स् ।
[वा ] वा प्रथमा सि ।
[तितांसति, तितंसति] 'तनूयी विस्तारे' (१४९९) तन् । तनितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । अनेन वा दीर्घः । 'सन्-यङश्च' (४।१।३) “तान् द्विः । 'व्यञ्जनस्याऽनादेर्लुक् (४।१।४४) नलुक् । 'ह्रस्वः' (४।१।३९) ह्रस्वः । ' सन्यस्य' (४।१।५९) इ । 'शि- हेऽनुस्वारः ' (१1३।४०) अनुस्वारः ।
[तितनिषति] तन् । तनितुमिच्छति । सन्प्र० । ' इवृध-भ्रस्जदम्भ श्रि-यूणु-भर-ज्ञपि-सनि-तनि-पति-वृद्-दरिद्रः सनः ' ( ४/४/४७ ) इट् विकल्पः । 'सन्यस्य' (४।१।५९) इ ।
Jain Education Intemational
[ततनिषति ] तन् । भृशं पुनः पुनर्वा तनोति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यप्र० । सन् - यङश्च' (४।१।३) "तन्’द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलुक् । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । ततनितुमिच्छति । सन्प्र० । 'इवृधभ्रस्ज-दम्भ०' (४।४।४७) इट् । 'नाम्यन्तस्था ० ' (२।३।१५ ) षत्वम् । ततांसति इत्यपि भवति इट्विकल्पत्वात् ॥छ।
क्रमः क्त्वि वा ||४ |१ |१०६ ॥
[क्रमः ] क्रम् षष्ठी ङस् ।
[क्त्वि] क्त्वा सप्तमी ङि । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलोपः ।
[वा ] वा प्रथमा सि ।
[ क्रान्त्वा, कन्त्वा ] 'क्रमू पादविक्षेपे' (३८५) क्रम् । क्रमणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400