Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३२८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
द्विः । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । अनेन दीर्घः । वर्त्त० तस् । ‘म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१३।३९) म० → न० ।
[तन्तान्तः] तम् । भृशं पुनः पुनर्वा ताम्यतः । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'सन्-यङश्च' (४।१।३) द्वि: । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । 'बहुलं लुप्' (३।४।१४) यड्लुप् । अनेन दीर्घः । वर्त्त० तस् । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न० ।
[दन्दान्तः] दम् । भृशं पुनः पुनर्वा दाम्यतः । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । 'सन्-यडश्च' (४।१।३) द्विः । 'मुरतोऽनुनासिकस्य' (४।११५१) मोऽन्तः । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । अनेन दीर्घः । वर्त० तस् । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न० ।
[ओदनपक्] ओदन 'डुपचींष् पाके' (८९२) पच् । ओदनं पचतीति क्विप् । 'अप्रयोगीत्' (११।३७) क्विप्लोपः । प्रथमा सि । ‘दीर्घझ्याब्०' (१।४।४५) सिलोपः । ‘च-जः क-गम्' (२।१।८६) च० → क० ।
[पक्त्वा ] पचनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'च-जः क-गम्' (२।१।८६) च० → क० ।
[वृत्रहणि] वृत्र 'हनं हिंसा-गत्योः ' (११००) हन् । वृत्रं हतवान् । 'ब्रह्म-भूण-वृत्रात् क्विप्' (५।१११६१) क्विप्प० । ‘अप्रयोगीत्' (१।१।३७) क्विप्लोपः । सप्तमी ङि- → इ । 'कवर्गकस्वरवति' (२।३।७६) न० → ण० ।
[भूणहनि] भूण ‘हनंक हिंसा-गत्योः ' (११००) हन् । भूणं हतवान् । 'ब्रहा-भ्रूण-वृत्रात् क्विप्' (५।१।१६१) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । सप्तमी ङि → इ।
[गन्ता गम् । गच्छतीति । ‘णक-तृचौ' (५।१९४८) तृचप्र० →तृ । प्रथमा सि । 'ऋदुदनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) डा → आ । “डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न० ।
[यम्यते] 'यमूं उपरमे' (३८६) यम् । वर्त० ते । ‘क्यः शिति' (३।४।७०) क्यप्र० → य ।
[यंयम्यते] यम् । भृशं पुनः पुनर्वा यच्छति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'मुरतोऽनुनासिकस्य' (४।१५१) मोऽन्तः । वर्त्त० ते ।
कामति] कम् । कमिवाऽऽचरति । 'कर्तुः क्विप्०' (३।४।२५) क्विपप्र० । मतान्तरे अनेन दीर्घः । 'अप्रयोगीत' (१1१1३७) विप्लोपः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव् (३।४।७१) शव् ।
[शामति शम् । शमिवाऽऽचरति । 'कर्तुः क्विप्' (३।४।२५) क्विप्प० । मतान्तरेऽनेन दीर्घः । 'अप्रयोगीत्' (११३७) क्विप्लोपः । वर्त्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[कीमति] किम् । किमिवाऽऽचरति । 'कर्तुः क्विप्०' (३।४।२५) क्विपप्र० । मतान्तरेऽनेन दीर्घः । 'अप्रयोगीत्' (११३७) क्विप्लोपः । वर्त० तिव् । 'कतर्यनद्भ्यः शव' (३।४।७१) शव् ।
[इदामति] इदम् । इदमिवाऽऽचरति । 'कर्तुः क्विप्०' (३।४।२५) क्विप्प्र० । मतान्तरेऽनेन दीर्घः । ‘अप्रयोगीत्' (१।१।३७) विप्लोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव ।।छ।।
अनुनासिके च च्छ्-वः शूट ।।४।१।१०८।। [अनुनासिके] अनुनासिक सप्तमी ङि । [च्छ्वः ] च्छ् च व् च = च्छ्व, तस्य ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400