________________
३२६
इ० "गमु" आदेशः 'ग- होर्ज:' ( ४।१।४०) ग० (२।१।११३) अलोपः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
गम् । अनेन दीर्घः । ' सन्- यङश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलुक् । ज० । 'सन्यस्य' (४।१।५९) इ । वर्त्त० ते । 'कर्त्तर्य०' (३।४।७१) शव् । 'लुगस्या०'
[ संजिगंसते वत्सो मात्रा ] 'गम्लृ गतौ' (३९६) गम् । संगन्तुमिच्छति । 'तुमर्हादिच्छायां' ( ३।४।२१ ) सन्प्र० । ‘सन्-यङश्च’ (४।१।३) द्विः । 'व्यञ्जन०' (४।१।४४ ) मलुक् । 'ग- होर्ज:' ( ४।१।४०) ग० ज० । 'सन्यस्य' ( ४।१।५९ ) इ । वत्स प्रथमा सि । मातृ तृतीया टा ।
[जिगस्यते] 'इंण्क् गती' (१०७५) इ । एतुमिच्छति । शेषं पूर्ववत् ।
[ संजिगंसते] समेतुमिच्छति । सन्प्र० । शेषं पूर्ववत् ।
[ अधिजिगंस्यते माता ] 'इंक् स्मरणे' (१०७४) इ, अधिपूर्व० । अध्येतुमिष्यते । सन्प्र० । शेषं पूर्ववत् । [स्तुतः ] 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे नौमित्तिकस्याप्यभावः' ( वक्षस्कार ( १ ) / सूत्र (२९)) स्तु । स्तूयते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र०
त ।
[यियविषति ] 'युक् मिश्रणे ' (१०८०) यु । यवितुमिच्छति । 'तुमर्हादिच्छायां ० ( ३।४।२१) सन्प्र० । 'इवृध-भ्रस्जदम्भ- श्रि-यूणु-भर-ज्ञपि-सनि-तनि-पति-वृद्-दरिद्रः सनः ' ( ४।४।४७ ) इट् । 'नामिनो०' (४।३।१) गु० ओ । 'ओदौतोऽवावू' (१।२।२४) अव् । ‘सन् - यङश्च' (४।१।३) प्रथमं "यु 'द्विः । 'ओर्जा - ऽन्तस्था-पवर्गेऽवर्णे' (४।१।६० ) उकारस्य इ । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् ॥ छ ॥
तनो वा ||४|१|१०५ ॥
[तनः ] तन् षष्ठी स् ।
[वा ] वा प्रथमा सि ।
[तितांसति, तितंसति] 'तनूयी विस्तारे' (१४९९) तन् । तनितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । अनेन वा दीर्घः । 'सन्-यङश्च' (४।१।३) “तान् द्विः । 'व्यञ्जनस्याऽनादेर्लुक् (४।१।४४) नलुक् । 'ह्रस्वः' (४।१।३९) ह्रस्वः । ' सन्यस्य' (४।१।५९) इ । 'शि- हेऽनुस्वारः ' (१1३।४०) अनुस्वारः ।
[तितनिषति] तन् । तनितुमिच्छति । सन्प्र० । ' इवृध-भ्रस्जदम्भ श्रि-यूणु-भर-ज्ञपि-सनि-तनि-पति-वृद्-दरिद्रः सनः ' ( ४/४/४७ ) इट् विकल्पः । 'सन्यस्य' (४।१।५९) इ ।
Jain Education Intemational
[ततनिषति ] तन् । भृशं पुनः पुनर्वा तनोति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यप्र० । सन् - यङश्च' (४।१।३) "तन्’द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलुक् । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । ततनितुमिच्छति । सन्प्र० । 'इवृधभ्रस्ज-दम्भ०' (४।४।४७) इट् । 'नाम्यन्तस्था ० ' (२।३।१५ ) षत्वम् । ततांसति इत्यपि भवति इट्विकल्पत्वात् ॥छ।
क्रमः क्त्वि वा ||४ |१ |१०६ ॥
[क्रमः ] क्रम् षष्ठी ङस् ।
[क्त्वि] क्त्वा सप्तमी ङि । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलोपः ।
[वा ] वा प्रथमा सि ।
[ क्रान्त्वा, कन्त्वा ] 'क्रमू पादविक्षेपे' (३८५) क्रम् । क्रमणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा ।
For Private & Personal Use Only
www.jainelibrary.org