________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३२५
स्वर-हन-गमोः सनि धुटि ।।४।१।१०४।। स्विरहनगमोः] स्वरश्च हन् च (हनश्च) गमुश्च = स्वरहनगमु, तस्य । [सनि] सन् सप्तमी ङि । [धुटि] धुट् सप्तमी ङि ।
[चिचीषति] 'चिंगट् चयने' (१२९०) चि । चेतुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० → स । अनेन दीर्घः । ‘सन्-यडश्च' (४।१।३) “ची"द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्तः तिव् ।
निनूषति] ‘णुक स्तुतौ' (१०८१) णु । 'पाठे धात्वादेर्णो नः' (२।३।९७) नु । नवितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । अनेन दीर्घः । 'सन्-यडश्च' (४।१।३) "नू"द्विः । 'हस्वः' (४१।३९) ह्रस्वः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० तिव ।
[चिकीर्षति] 'डुबंग करणे' (८८८) कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन दीर्घः । 'कृतां क्डितीर्' (४।४।११६) इर् । 'सन्-यडश्च' (४।१३) किर्द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलुक् । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'भ्वादेर्नामिनो दीर्घो र्वोर्व्यञ्जने' (२।१।६३) दीर्घः । 'नाम्यन्तस्था०' (२१३।१५) षत्वम् । वर्त० तिव् ।
[जिघांसति] 'हनंक हिंसा-गत्योः' (११००) हन् । हन्तुमिच्छति । सन्प्र० । अनेन दीर्घः । 'सन्-यडश्च' (४।१३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलुक् । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'म्नां धुड्वर्गे०' (१।३।३९) अनुनासिकः (?) । ('शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः) ।
[जिगांस्यते] 'इंण्क् गतौ' (१०७५) इ । एतुमिच्छति । सन्प० । 'सनीडश्च' (४।४।२५) गमु० → गम् । अनेन दीर्घः । ‘सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४१।४४) मलुक् । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४११५९) इ । इरूपसाम्यादिणस्थानस्यापि' 'समो गमृच्छि-प्रच्छि०' (३।३।८४) इत्यस्य प्रवृत्तौ 'प्राग्वत्' (३।३।७४) इति प्रवर्त्तते । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य ।
[संजिगांसते] सम्-इ । समेतुमिच्छति । सन्प्र० । 'सनीडश्च' (४।४।२५) गमु० → गम् । अनेन दीर्घः । 'सन्यडश्च' (४।१३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलुक् । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४।१५९) इ । इरूपसाम्यादिणस्थानस्यापि 'समो गमृच्छि-प्रच्छि०' (३।३।८४) इत्यस्य प्रवृत्तौ ‘प्राग्वत्' (३।३।७४) इति प्रवर्त्तते । वर्त० ते । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[अधिजिगांस्यते माता] अधि 'इंक् स्मरणे' (१०७४) इ । अध्येतुमिष्यते । सन्प्र० । 'सनीडश्च' (४।४।२५) इ० → “गमु" आदेशः । अनेन दीर्घः । 'सन्-यडश्च' (४।१३) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक'(४।१।४४) मलुक । 'ग-होर्जः' (४।१।४०) ग० ज० । 'सन्यस्य' (४।१।५९) इ । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'अतः' (४।३।८२) अलोपः ।
[अधिजिगांसते सूत्रम् अधि 'इंफू अध्ययने' (११०४) इ । अध्येतुमिच्छति । सन्प्र० । 'सनीडश्च' (४।४।२५)
P.卐 "गा" द्विः । 'हूस्वः' (४।१।३९) हूस्वः ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org