Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 314
________________ अथ चतुर्थाध्यायस्य प्रथमः पादः ॥ २९९ "भू"द्वि: । हूस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४191४२) भु० → बु० । 'ग्रह-गुहश्च सनः' (४१४५९) इनिषेधः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [बोभवाञ्चकार] भू । भृशं पुनः पुनर्वा भवति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्प० । 'सन्-यङश्च' (४।१।३) "भू''द्विः । 'हूस्वः' (४।११३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१४२) भु० → बु० । आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । परोक्षा णव् । 'धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम्' (३।४।४६) णव० → आम्० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'डुकंग करणे' (८८८) कृ । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) "कृ"द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'क-ङश्च-ञ्' (४।१।४६) क० → च० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धि: आर् ॥छ।। ज्या-व्ये-व्यधि-व्यचि-व्यथेरिः ।।४।१७१।। [ज्याव्येव्यधिव्यचिव्यथेरिः] ज्याश्च व्येश्च व्यधिश्च व्यचिश्च व्यथिश्च = ज्याव्येव्यधिव्यचिव्यथि, तस्य । इ प्रथमा सि । [जिज्यौ] 'ज्यांश् हानौ' (१५२४) ज्या । परोक्षा णव् । 'द्विर्धातुः परोक्षा-२०' (४११1१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक (४।१।४४) अनादिव्यञ्जनलोपः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । अनेन अस्य इ० । 'आतो णव औ' (४।२।१२०) णव्० → औ० । 'ऐदौत् सन्ध्यक्षरैः' (१४२११२) औ । _ [जिज्यिथ] ज्या । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४।१।३९) ह्रस्वः । अनेन अ० → इ० । ‘सृजि-दृशि-स्कृ०' (४।४।७८) इट् । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । [संविव्याय] 'व्यंग संवरणे' (९९३) व्ये । य्वृद्धाधकमत्र इत्वम् । 'व्यस्थव् णवि' (४।२१३) न आत्वम् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'इस्वः' (४।१।३९) ह्रस्वः । अनेन इकारस्यापि इ० । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । [संविव्ययिथ] व्ये । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४।१।३९) इ० । अनेन इकारस्यापि इ० । 'ऋ-वृ-व्ये-ऽद इट्' (४।४।८०) इट् । 'एदैतोऽयाय' (१।२।२३) अय् । [विव्याध] 'व्यधंच ताडने' (११५७) व्यध् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४११४४) अनादिव्यञ्जनलोपः । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अनेन इ० । ॥ [विव्यधिथ] व्यध् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन इ० । इट् । [विव्याच] 'व्यचत् व्याजीकरणे' (१४३२) व्यच् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-३०' (४।११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन इ० ।। [विव्याच] 'व्यचत् व्याजीकरणे' (१४३२)व्यच् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । अनेन इ० । 'व्यचोऽनसि' (४1१1८२) इति अग्रेतनस्य न वृत् कुटादित्वात् ङिद्वदिति न वाच्यं गणकृतस्यानित्यत्वात् । 9 क्रियारत्नसमुच्चये -विव्यधिथ - विव्यद्ध । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400