Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य प्रथमः पाद: ।।
३१७
[अहं शुशव, शिश्वय] श्चि । परोक्षा णव् । अनेन वा य्वृत् । 'द्विर्धातुः परोक्षा-डे० ' (४।१1१) “शु"-"श्वि"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४११४४) अनादिव्यञ्जनलोपः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ-ए । 'ओदौतोऽवाव्' (१।२।२४) आव् । ‘एदैतोऽयाय्' (१।२।२३) अय् ।।
[शुशुवतुः, शिश्चियतुः] श्चि । परोक्षा अतुस् । अनेन वा य्वृत् । 'द्विर्धातुः परोक्षा-डे' (४1919) “शु" "श्वि"द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'संयोगात्' (२।११५२) इय् । 'धातोरिवर्णो०' (२।१५०) उव् ।
[शुशविथ, शिश्वयिथ] श्चि । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रु-स्रोर्व्यञ्जनादे: परोक्षायाः' (४।४।८१) इट् । शेषं पूर्ववत् ।
[शोशूयते, शेश्धीयते] श्चि । भृशं पुनः पुनर्वा श्वयति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । अनेन वा वृत् । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । ‘सन्-यडश्च' (४।१।३) “शू". “श्वी''द्विः । 'हस्वः' (४।१।३९) हूस्वः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ-ए । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[शोशवीति, शेश्वयीति] श्चि । भृशं पुनः पुनर्वा श्वयति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्य० । अनेन वा वृत् । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । 'सन्-यडश्च' (४।१३) “शू"-"श्वी'"द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ-ए । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् ।
अवित्परोक्षायां कित्त्वाद्यजादित्वेन प्राप्ते विति परोक्षायां यङि चाप्राप्ते विभाषा ॥छ।।
प्यायः पी ।।४।११९१।।
[प्यायः] प्याय् षष्ठी डस् । [पी] पी प्रथमा सि ।
[आपिप्ये] 'स्फायैङ् (८०४) - ‘ओप्यायैङ् वृद्धौ' (८०५) प्याय, आङ्पूर्व० । परोक्षा ए । अनेन प्याय् → पी० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “पी"द्विः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'योऽनेकस्वरस्य' (२।१५६) य० ।
[आपिप्यिरे] प्याय, आपूर्व० । परोक्षा इरे । अनेन प्याय० → पी । 'द्विर्धातुःपरोक्षा-डे०' (४११) “पी''द्विः । 'हूस्वः' (४।१३९) ह्रस्वः । 'योऽनेकस्वरस्य' (२।११५६) य० ।।
[पेपीयते] प्याय् । भृशं पुनः पुनर्वा प्यायते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० → य । अनेन प्याय० → पी० । 'सन्-यडश्च' (४।१।३) “पी"द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए ।
[प्रपेपीयते] प्याय, प्रपूर्व० । भृशं पुनः पुनर्वा प्रप्यायते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० → य । अनेन प्याय् → पी० । 'सन्-यडश्च' (४।१३) “पी'"द्विः । 'हूस्वः' (४।१३९) ह्रस्वः । 'आ-गुणावन्यादे:' (४।११४८) गु० ए। वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
दीर्घनिर्देशो यङ्लुबर्थः
[आपेपेति प्याय, आङ्पूर्व० । भृशं पुनः पुनर्वा आप्यायते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । अनेन प्याय → पी० । 'सन्-यङश्च' (४।१।३) “पी''द्विः । 'हस्वः' (४।१।३९) हूस्वः । 'आ-गुणावन्यादेः' (४।११४८) गु० ए । 'बहुलं लुप' (३।४।१४) यङ्लुप । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । वर्त्तः तिव ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400