Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३१५
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwnonveniwowan
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
[हः] ह्वा षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः ।
INNNNNNNNNNNNA
[जुहाव] 'लैंग् स्पर्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । परोक्षा णव् । अनेन वृत् वा० → उ० । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) “हु"द्विः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ।
[जुहुवतुः] हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) हा । परोक्षा अतुस् । अनेन य्वृत् वा० → उ० । 'द्विर्धातुः परोक्षाडे०'(४।११) “हु"द्वि: । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'धातोरिवर्णोवर्णस्येयु स्वरे प्रत्यये' (२।१५०) उव् ।
[जोहूयते] हे । भृशं पुनः पुनर्वा ह्वयति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । अनेन य्वृत् । 'सन्-यडश्च'
३) “हु"द्वि: । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'दीर्घश्च्चि-यङ्यकक्येषु च' (४।३।१०८) दीर्घः । वर्त्त० ते ।
[जुहूषतिज हा । ह्वातुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । अनेन य्वृत् । 'स्वर-हनगमोः सनि धुटि' (४।१।१०४) दीर्घः । ‘सन्-यडश्च' (४।१।३) “हू"द्वि: । हूस्वः' (४।१।३९) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[जिह्वायकीयिषति] ह्वा । यतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'आत ऐ: कृऔ' (४।३।५३) आ० → ऐ० । 'ऐदैतोऽयाय' (१।२।२३) आय् । ह्वायकमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'क्यनि' (४।३।११२) अ० → ई० । हायकीयितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्-यश्च' (४।१।३) "ह्वा"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । ‘ग-होर्जः' (४।१।४०) ह० → ज० । 'सन्यस्य' (४११५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'अतः' (४।३।८२) . अलोपः । षत्वम् ।।छ।।
णौ ङ-सनि ।।४।११८८।। [णौ] णिग्(णि) सप्तमी ङि । [डसनि] डश्च सन् च = इसन्, तस्मिन् ।
[अजूहवत्] ‘हॅग् स्पर्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । ह्वयन्तं प्रायुक्त । णिग्विषये णौ आगन्तुकामे सति मनसि धृते सतीत्यर्थ(:) अनेन य्वृत् वा० → उ० । णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दि → त् । ‘णि-श्रि-छु--कमः कर्तरि ङः' (३।४।५८) डा० । 'भ्राजभास-भाष-दीप-पीड-जीव-मील-कण-रण-बण-भण-श्रण-ह्वे-हेछ लुट-लुप-लपां नवा' (४।२।३६) ह्रस्वः । 'आद्योऽश एकस्वरः' (४।१।२) “हु"द्विः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिगलोपः । 'अड़ धातोरादि०' (४।४।२९) अट् ।
[जुहावयिषति] हा । ह्वयन्तं प्रायुक्तमिच्छति । णिविषयेऽनेन य्वृत् ततो णिग्प० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव' (१।२।२४) आव । हावयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सनप० । 'सन-यडश्च'
P.
→ उ० । 'सन्-यडश्च' (४।१३) "हु'"द्विः । 'ग-होर्जः' (४191३९)
हा । हातुमिच्छति । 'तुमर्हा०' (३।४।२१) सन्प० । अनेन वा० ह० → ज० । 'दीर्घमवोऽन्त्यम्' (४191१०३) दीर्घः ।
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400