Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 329
________________ ३१४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । व्ये-स्यमोर्यङि ।।४।१८५।। [व्येस्यमोः] व्येश्च स्यम् च = व्येस्यम, तस्य (तयोः) । [यङि] यङ् सप्तमी ङि । [वेवीयते] 'व्यग् संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या । भृशं पुनः पुनर्वा व्ययति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । अनेन वृत् या० → इ० । 'सन्-यडश्च' (४।१।३) “वि"द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए० । 'दीर्घश्च्चि-यङ्यक्-क्येषु च' (४।३।१०८) दीर्घः । वर्त० ते । [वेवयीति] 'व्यंग् संवरणे' (९९३) व्ये | ‘आत् सन्ध्यक्षरस्य' (४।२१) व्या । भृशं पुनः पुनर्वा व्ययति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यय० । अनेन य्वृत् या० → इ० । 'सन्-यडश्च' (४।१।३) “वि"द्वि: । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लुप् । वर्त्त तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।३३) अय् । [सेसिम्यते] 'स्यमू शब्दे' (३८७) स्यम् । भृशं पुनः पुनर्वा स्यमति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । अनेन य्वृत् । 'सन्-यडश्च' (४।१।३) “सिम्'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलुक् । 'आ-गुणावन्यादेः' (४191४८) गु० ए । वर्त० ते । 'कर्तर्यन०' (३।४।७१) शव् । [सेसिमीति] 'स्यमू शब्दे' (३८७) स्यम् । भृशं पुनः पुनर्वा स्यमति । 'व्यञ्जनादेरेकस्वराद्०' (३।४।९) यड्य० । अनेन यवृत् । ‘सन्-यडश्च' (४।१।३) “सिम्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलुक् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । यङ्लुपि 'यङ्-तु-रु-स्तोर्बहुलम्' (४१३१६४) ईत् । वर्त्त० तिव् । [व्ययति] व्ये । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'एदैतोऽयाय' (१।२।२३) अय् ।।।। चायः की ।।४।१८६।। । [चायः] चाय षष्ठी डस् । की] की प्रथमा सि ।। [चेकीयते] 'चायुग पूजा-निशामनयोः' (९१७) चाय | भृशं पुनः पुनर्वा चायति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्स० । अनेन “की" आदेशः । 'सन्-यडश्च' (४।१।३) “की"द्विः । 'हूस्वः' (४।१।३९) हूस्वः । ‘क-डेश्च-ञ्' (४।१।४६) क० → च० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त्त ते । 'कतर्यनद्भ्यः शव्' (३।४७१) शव् । [चेकीतः] 'चायग् पूजा-निशामनयोः' (९१७) चाय । भृशं पुनः पुनर्वा चायेते । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यम० । अनेन “की" आदेशः । 'सन्-यडश्च' (४१३) “की"द्विः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'क-डश्चञ्' (४/११४६) क० → च० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लुप् । वर्त० तस् । दीर्घनिर्देशो यड्लुबर्थः ।।छ।। द्वित्वे ह्रः ।।४।१८७॥ [द्वित्वे] द्वित्व सप्तमी ङि । P.' 'दीर्घमवोऽन्त्यम्' (४११०३) दीर्घः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400