________________
३१४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
व्ये-स्यमोर्यङि ।।४।१८५।। [व्येस्यमोः] व्येश्च स्यम् च = व्येस्यम, तस्य (तयोः) । [यङि] यङ् सप्तमी ङि ।
[वेवीयते] 'व्यग् संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या । भृशं पुनः पुनर्वा व्ययति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । अनेन वृत् या० → इ० । 'सन्-यडश्च' (४।१।३) “वि"द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए० । 'दीर्घश्च्चि-यङ्यक्-क्येषु च' (४।३।१०८) दीर्घः । वर्त० ते ।
[वेवयीति] 'व्यंग् संवरणे' (९९३) व्ये | ‘आत् सन्ध्यक्षरस्य' (४।२१) व्या । भृशं पुनः पुनर्वा व्ययति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यय० । अनेन य्वृत् या० → इ० । 'सन्-यडश्च' (४।१।३) “वि"द्वि: । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लुप् । वर्त्त तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।३३) अय् ।
[सेसिम्यते] 'स्यमू शब्दे' (३८७) स्यम् । भृशं पुनः पुनर्वा स्यमति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । अनेन य्वृत् । 'सन्-यडश्च' (४।१।३) “सिम्'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलुक् । 'आ-गुणावन्यादेः' (४191४८) गु० ए । वर्त० ते । 'कर्तर्यन०' (३।४।७१) शव् ।
[सेसिमीति] 'स्यमू शब्दे' (३८७) स्यम् । भृशं पुनः पुनर्वा स्यमति । 'व्यञ्जनादेरेकस्वराद्०' (३।४।९) यड्य० । अनेन यवृत् । ‘सन्-यडश्च' (४।१।३) “सिम्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलुक् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । यङ्लुपि 'यङ्-तु-रु-स्तोर्बहुलम्' (४१३१६४) ईत् । वर्त्त० तिव् ।
[व्ययति] व्ये । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'एदैतोऽयाय' (१।२।२३) अय् ।।।।
चायः की ।।४।१८६।। ।
[चायः] चाय षष्ठी डस् । की] की प्रथमा सि ।।
[चेकीयते] 'चायुग पूजा-निशामनयोः' (९१७) चाय | भृशं पुनः पुनर्वा चायति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्स० । अनेन “की" आदेशः । 'सन्-यडश्च' (४।१।३) “की"द्विः । 'हूस्वः' (४।१।३९) हूस्वः । ‘क-डेश्च-ञ्' (४।१।४६) क० → च० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त्त ते । 'कतर्यनद्भ्यः शव्' (३।४७१) शव् ।
[चेकीतः] 'चायग् पूजा-निशामनयोः' (९१७) चाय । भृशं पुनः पुनर्वा चायेते । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यम० । अनेन “की" आदेशः । 'सन्-यडश्च' (४१३) “की"द्विः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'क-डश्चञ्' (४/११४६) क० → च० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लुप् । वर्त० तस् । दीर्घनिर्देशो यड्लुबर्थः ।।छ।।
द्वित्वे ह्रः ।।४।१८७॥
[द्वित्वे] द्वित्व सप्तमी ङि ।
P.' 'दीर्घमवोऽन्त्यम्' (४११०३) दीर्घः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org