________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
[प्रश्नः ] प्रछ् । प्रच्छनम् । 'यजि - स्वपि रक्षि-यति- प्रच्छो नः' (४।३।८५) नप्र० । 'अनुनासिके च च्छ्-वः शूट् (४।१।१०८) च्छ्० श० ।
[वाव्यक्तः ] 'व्यचत् व्याजीकरणे' (१४३२) व्यच् । भृशं पुनः पुनर्वा विचति (तः) । 'व्यञ्जनादेरेकस्वरा०' (३/४/९) यङ्प्र० । ‘सन्-यडश्च’ (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यड्लुप् । वर्त्त० तस् ।
३१३
[वाव्यक्तिः ] व्यच् । वाव्यच्यात् । ' तिक्कृतौ नाम्नि (५1१1७१) तिक्प्र० ति । चजः क - गम्' (२।१।८६ )
च० क० ।
[वावष्टः ] ' वशक् कान्तौ ' (११०१) वश् । भृशं पुनः पुनर्वा वष्टि (उष्टः) । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) यङ्ग्य्र० । ‘सन्-यङश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक् ' ( ४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । ‘बहुलं लुप्’ (३।४।१४ ) यङ्लुप् । वर्त्त० तस् । 'यज- सृज - मृज-राज-भ्राज०' (२।१।८७) श० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० ८० ।
[वावष्टिः] वश् । वावश्यात् । ' तिक्कृतौ नाम्नि' (५/१1७१) तिक्प्र० ति । यज सृज- मृज-राज-भ्राज-भ्रस्जव्रस्व-परिव्राजः शः षः' (२।१।८७) श० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त०ट० ।
[वाव्रष्टः ] ब्रश्च् । भृशं पुनः पुनर्वा व (वृश्चतः । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) य० । 'सन्-यडञ्च' (४।१।३ ) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४) लुप् । वर्त्त० तस् ।
[वाव्रष्टिः] व्रश्च् । वाव्रश्च्यात् । ' तिक्कृतौ नाम्नि' (५/११७१) तिक्प्र० →ति ।
[बाभ्रष्टः ] भ्रस्ज् । भृशं पुनः पुनर्वा भ्र ( भृ )ज्जतः । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) यप्र० । 'सन्- यडश्च' (४।१।३) द्विः । ' व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२ ) भ० ब० । 'आगुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यड्लुप् । वर्त्त० तस् ।
[बाभ्रष्टिः] भ्रस्ज् । बाभ्रज्ज्यात् । तिक्कृतौ नाम्नि' (५।१।७१ ) तिक्प्र० ति । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) स० द० । ' तवर्गस्य श्चवर्ग०' (१।३।६०) द०ज० । 'यज- सृज- मृज- राज० ' (२।१।८७) ज० ष० । तवर्गस्य श्चवर्ग०' (१।३।६०) त०ट० ।
[ पाप्रष्टः ] प्रच्छ् । भृशं पुनः पुनर्वा प्र ( पृच्छतः । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य० । 'सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४) यङ्लुप् । वर्त्त० तस् । 'अनुनासिके० ' ( ४।१।१०८) च्छ्० श्० । 'यज- सृज - मृज- राज' (२।१।८७) श० ष० । ' तवर्गस्य श्चवर्ग० ' (१।३।६०) त०८० ।
[पाप्रष्टिः ] पाप्रच्छ्यात् । ' तिक्कृतौ नाम्नि' ( ५।१।७१) तिक्प्र० ति ।
[“तस्यास्त्रयस्त्रीनपि विव्यधुः शरैः " ] 'व्यधंच् ताडने ' (११५७) व्यधू । परोक्षा उस् । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ज्या व्ये- व्यधि-व्यचि - व्यथेरिः ' ( ४।१।७१ ) इ० ।।छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org