________________
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । (१।३।६०) द०ज० । 'यज सृज- मृज राज०' (२।१।८७) ज० ष० । 'तवर्गस्य श्ववर्ग ० ' (१|३|६०) त० → ८० । अनेन वृत् ।
३१२
[भृज्जति] भ्रस्ज् । वर्त्त० तिव् । 'तुदादेः शः ' ( ३।४।८१) शप्र० अ । अनेन य्वृत् । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) स० द० । 'तवर्गस्य श्चवर्ग०' (१|३|६०) द०ज० ।
[बरीभृज्ज्यते] भ्रस्ज् । भृशं पुनः पुनर्वा भृज्जति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) य० । अनेन वृत् । 'सन्यडश्च' (४।१।३) “भृस्ज्’द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत् ' ( ४।१।३८) ऋ० → अ० । ‘द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० ब० । 'ऋमतां री' (४।१।५५ ) "री" आगमः । 'तृतीयस्तृतीय- चतुर्थे' ( १ । ३ । ४९) स० द० । 'तवर्गस्य श्चवर्ग० ' (१।३।६०) द०ज० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् ।
[पृच्छ्यते] 'प्रछंत् ज्ञीप्सायाम्' (१३४७) प्रछ् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । अनेन वृत् ।
[पिपृच्छिषति] प्रछ् । प्रष्टुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । अनेन य्वृत् । ' सन्-यडश्च’ (४।१।३) “पृच्छ्’द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत् ' ( ४।१।३८) ऋ० अ० । ‘सन्यस्य’ (४।१।५९) अ० इ० । 'ऋ- स्मि पूडञ्जशौ-कृ-गृ-दृ-धृ-प्रच्छः ' ( ४।४।४८ ) इट् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । वर्त्त० तिव् ।
[पृष्टः] प्रछ् । पृच्छ्यते स्म । क्तप्रत । अनेन वृत् । 'अनुनासिके च च्छ्वः शूट्' (४।१।१०८) च्छ्० → श० । 'यज- सृज- मृज-राज०' (२।१।८७) श० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त०८० ।
[पृच्छति] प्रछ् । वर्त्त० तिव् । 'तुदादेः श: ' ( ३।४।८१) शप्र० अ । अनेन वृत् ।
[परीपृच्छयते] प्रछ् । भृशं पुनः पुनर्वा पृच्छति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य०य । अनेन वृत् । ‘सन्-यडश्च' (४।१।३) “पृच्छ् द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ऋतोऽत्' (४।१।३८) ऋ० → अ० । ‘ऋमतां री' (४।१।५५ ) " री" आगमः । वर्त्त० ते ।
पृच्छा । ‘भिदादयः' (५।३।१०८) अड्प्र० अ । अनेन य्वृत् । 'आत्' (२।४।१८) आप्प्र०
[पृच्छा] प्रच्छनं
→ आ ।
=
[ग्रहीता] ग्रह् । श्वस्तनी ता । इट् । 'गृह्णोऽपरोक्षायां दीर्घः' (४।४।३४) दीर्घः ।
[वव्रश्चतुः] ब्रश्च् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा- डे० ' ( ४|१|१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४ ) अनादिव्यञ्जनलोपः ।
[बभ्रज्जतुः ] भ्रस्ज् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘द्वितीय-तुर्ययोः पूर्वौ' (४।१।४२) भ० ब० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) स० द० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) द० ज० ।
[पप्रच्छतुः ] प्रछ् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा - डे० ' ( ४1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) अनादिव्यञ्जनलोपः ।
Jain Education International
P. भ्रस्ज् । वर्त्त० तिव् | 'तुदादेः श:' ( ३।४१८१) प्र० । अनेन वृत् । 'सस्य श- पौ' (१।३।६१) स० श० । 'तृतीयस्तृतीयचतुर्थे' (१।३।४९) श० ज० ।
For Private & Personal Use Only
www.jainelibrary.org