________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ।।
३११
"गृह''द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) हलुक् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'ग-होर्जः' (४।१।४०) ग० → ज० ।
[जगृहुः] ग्रह् । परोक्षा उस् । शेषं 'जगृहतुः' वत् ।
[गृहाते] ग्रह । वर्त० ते । 'क्यः शिति' (३।४७०) क्यप्र०
→ य । अनेन वृत् ।
[गृहीतः] ग्रह् । गृह्णाति स्म । गृह्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'गृणोऽपरोक्षायां दीर्घः' (४।४।३४) दीर्घः ।
[जिघृक्षति ग्रह् । ग्रहीतुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प० । 'रुद-विद-मुष-ग्रह-स्वप-पच्छः सन् च' (४।३।३२) कित्त्वम् । अनेन वृत् । 'सन्-यङश्च' (४।१।३) “गृह"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) हलुक् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४।११५९) इ । 'हो धुट्-पदान्ते' (२१११८२) ह० → ढ० । 'ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः स्ध्वोश्च प्रत्यये' (२११७७) ग० → घ० । 'षढोः कस्सि' (२।१।६२) ढ० → क० । 'नाम्यन्तस्था०' (२।३।१५) स० → ष०, क-षसंयोगे क्ष० । वर्त० तिव् ।
[गृह्णाति] ग्रह् । वर्त्तः तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । अनेन वृत् । र-वर्णान्नो ण० (२।३।६३) न० → ण० ।
[जरीगृहाते] ग्रह् । भृशं पुनः पुनर्वा गृह्णाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । अनेन य्वृत् । 'सन्-यडश्च' (४/१३) "गृह"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) हलुक् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'ग-होर्जः' (४१४०) ग० → ज० । 'ऋमतां री' (४।१।५५) "री" आगमः । वर्त्त० ते ।
जरीगृहीति] ग्रह । भृशं पुनः पुनर्वा गृह्णाति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यय० । अनेन य्वृत् । ‘सन्यडश्च' (४।१३) "गृह"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) हलुक् । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'रि-रौ च लुपि' (४।११५६) "री" आगमः । वर्त्तः तिव् । यङ्-तु-रु-स्तोर्बहुलम् (४।३।६४) ईत् ।
[वृश्च्यते] 'ओव्रस्चौत् छेदने' (१३४१) व्रस्च् । 'सस्य श-षौ' (१।३।६१) स० → श० । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । अनेन वृत् ।
[वृक्णः] वश्च । वृश्च्यते स्म । क्तप्र० → त । 'सूयत्याद्योदितः' (४१२७०) त० → न० । 'संयोगस्याऽऽदौ स्कोर्लुक्' (२।१।८८) श(स)लुक् । 'च-जः क-गम्' (२०११८६) च० → क० । अनेन पूर्वं य्वृत्, पश्चात् सर्वं कार्यम् ।
[वृश्चति वश्च । वर्त्त० तिव् । 'तुदादेः शः' (३।४।८१) शप्र० → अ । अनेन य्वृत् ।
[वरीवृश्च्यते] व्रश्च । भृशं पुनः पुनर्वा वृश्चति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यय० । अनेन य्वृत् । ‘सन्यडश्च' (४।१।३) वृद्धिः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'ऋमतां री' (४१५५) “री" आगमः । वर्त्त० ते ।
[भृज्ज्यते] 'भ्रस्जीत् पाके' (१३१६) भ्रस्ज् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । अनेन य्वृत् । 'तृतीयस्तृतीय-चतुर्थे' (११३।४९) सस्य द० । 'तवर्गस्य श्चवर्ग०' (११३।६०) दस्य ज० ।
[भृष्टः] भ्रस्ज् । भृज्ज्यते स्म । क्तप्र० → त । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) स० → द० । 'तवर्गस्य श्चवर्ग०'
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org