________________
३१०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [विचिता] 'व्यच्त् व्याजीकरणे' (१४३२) व्यच् । विचतीति । ‘णक-तृचौ' (५।१।४८) तृच्प० → तृ । इट् । प्रथमा सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) डा । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । अनेन यवृत् ।
[विचितम] व्यचनाय । ‘क्रियायां क्रियार्थायां तुम्-णकच् भविष्यन्ती' (५।३।१३) तुम् । इट् । अनेन वृत् ।
[वेविच्यते] व्यच् । भृशं पुनः पुनर्वा विचति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्स० → य । अनेन वृत् । 'सन्-यडश्च' (४१३)"वि"द्विः । 'आ-गुणावन्यादेः' (४११४८) गु० ए।
[विचति] व्यच् । वर्त्त० तिव् । 'तुदादेः शः' (३।४।८१) शप्र० → अ । अनेन य्वृत् । [ऊरुव्यचाः] ऊरु-व्यच् । ऊरु विचतीति । 'अस्' (उणा० ९५२) अस्प्र० । कुटादित्वात् डित्त्वम् ।।छ।।
वशेरयङि ।।४।१८३।।
विशेः] वशि षष्ठी डस् । [अयङि] न यङ् = अयङ्, तस्मिन् ।
[उश्यते] 'वशक् कान्तौ' (११०१) वश् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । अनेन य्वृत् व० → उ० ।
[ऊशतुः] वश् । परोक्षा अतुस् । अनेन वृत् व० → उ० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) "उश्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) शलुक् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।
__ [उशितम्] वश् । वशनम् । ‘क्लीबे क्तः' (५।३।१२३) क्तप्र० → त । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । अनेन वृत् व० → उof ।
_[उष्टः] ॥ वश् । उश्यते स्म । ‘क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । अनेन य्वृत् । 'यज-सृज-मृज-राज-भ्राजभ्रस्ज०' (२।१९८७) श० → प० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० ।
[उशन्ति वश् । वर्त्त० अन्ति । अनेन वृत् ।
[वावश्यते] वश् । भृशं पुनः पुनर्वा वष्टि । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यप्र० । 'सन्-यडश्च' (४।१३)+ “वश्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) शलुक् । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[वष्टि] वश् । वर्त० तिव् । 'यज-सृज-मृज-राज-भ्राज०' (२।११८७) श० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० छ।।
ग्रह-व्रस्च-भ्रस्ज-प्रच्छः ||४|११८४।।
[ग्रहवस्वभ्रस्जप्रच्छः] ग्रहश्च वस्वश्च भ्रस्जश्च प्रच्छ् च = ग्रहवस्चभ्रस्जप्रच्छ्, तस्य [जगृहतुः] ‘ग्रहीश् उपादाने' (१५१७) ग्रह् । परोक्षा अतुस् । अनेन वृत् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१)
P. P. +
वश् । वर्त० तस् । अनेन य्वृत् । 'यज-सृज-मृज०' (२।१।८७) श० → प० । "व"द्विः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org