________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ।।
[ज्याव्यधः ] ज्याश्च व्यध् च =
[क्ङिति ] क् च ङ् च = क्डौ, क्डावितावनुबन्धौ यस्याऽसौ क्डित्, तस्मिन् ।
[जिज्यतुः ] 'ज्यांशू हानौ' (१५२४) ज्या । परोक्षा अतुस् । अनेन य्वृत् या० इ० । द्विः । योऽनेकस्वरस्य' (२।१।५६ ) य० ।
ज्या - व्यधः क्ङिति ||४|१|८१ ||
[ जीयते] ज्या । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । अनेन य्वृत् । 'दीर्घमवोऽन्त्यम्' (४।१।१०३)
दीर्घः ।
ज्याव्यध्, तस्य ।
[जीयात्] ज्या । आशीः क्यात्प्र०
यात् । अनेन य्वृत् । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः । [जिनाति] ज्या । वर्त्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० ना । अनेन य्वृत् । 'दीर्घमवोऽन्त्यम्' (४।१।१०३ ) दीर्घः । ' प्वादेर्हस्व:' ( ४।२।१०५) ह्रस्वः । 'शिदवित्' (४।३।२०) इत्यनेन अवित्शित् ङिद्वद् भवति, तत्फलमत्र वृत् ।
[ जेजीयते] ज्या । भृशं पुनः पुनर्वा जिनाति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) य० । अनेन य्वृत् । 'सन्-यडश्च' (४।१।३) “जि’द्विः । ‘आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'दीर्घश्च्चि यङ् - यक्-क्येषु च ' ( ४।३।१०८) दीर्घः ।
[ जेजेति ] ज्या । भृशं पुनः पुनर्वा जिनाति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य० । अनेन वृत् । 'सन्-यङश्च ' (४।१।३) “जि" द्विः । ' आ-गुणावन्यादेः ' ( ४।१।४८) गु० ए । 'दीर्घश्च्वि यङ् - यक्०' (४।३।१०८) दीर्घः । ' बहुलं लुप्' (३।४।१४) यड्लुप् । वर्त्त० तिव् । 'नामिनो गुणोऽक्डिति' ( ४।३।१) गु० ए ।
३०९
[विध्यते] 'व्यधंच् ताडने' (११५७) व्यध् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । अनेन वृत् । [विध्यात्] व्यध् । आशीः क्यात्प्र०
यात् । अनेन वृत् ।
[विद्धः] व्यध् । विध्यते स्म । 'क्तक्तवतू' (५1१19७४) क्तप्र० (२।१।७९) त० ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) ध०
Jain Education Intemational
[व्यचः ] व्यच् षष्ठी इस् ।
[अनसि] न अस्
[विध्यति] व्यध् । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र०य । अनेन वृत् ।
[वेविध्यते, वेवेद्धि] व्यध् । भृशं पुनः पुनर्वा विध्यति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) य० । अनेन वृत् । 'सन्- यङश्च' (४।१।३) “वि द्विः । 'आ-गुणावन्यादेः ' ( ४।१।४८) गु० ए । द्वितीये 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । लघोरुपान्त्यस्य (४।३।४) गु० ए ।
=
[ज्याता ] ज्या । श्वस्तनी ता ।
[ व्यद्धा ] व्यध् । श्वस्तनी ता । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९ )
ध० द० ॥छ ।
अनस्, तस्मिन् ।
त । अनेन य्वृत् । 'अधश्चतुर्थात् तथोर्धः' द० ।
व्यचोऽनसि ||४|१|८२ ॥
For Private & Personal Use Only
www.jainelibrary.org