________________
३१५
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwnonveniwowan
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
[हः] ह्वा षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः ।
INNNNNNNNNNNNA
[जुहाव] 'लैंग् स्पर्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । परोक्षा णव् । अनेन वृत् वा० → उ० । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) “हु"द्विः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ।
[जुहुवतुः] हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) हा । परोक्षा अतुस् । अनेन य्वृत् वा० → उ० । 'द्विर्धातुः परोक्षाडे०'(४।११) “हु"द्वि: । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'धातोरिवर्णोवर्णस्येयु स्वरे प्रत्यये' (२।१५०) उव् ।
[जोहूयते] हे । भृशं पुनः पुनर्वा ह्वयति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । अनेन य्वृत् । 'सन्-यडश्च'
३) “हु"द्वि: । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'दीर्घश्च्चि-यङ्यकक्येषु च' (४।३।१०८) दीर्घः । वर्त्त० ते ।
[जुहूषतिज हा । ह्वातुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । अनेन य्वृत् । 'स्वर-हनगमोः सनि धुटि' (४।१।१०४) दीर्घः । ‘सन्-यडश्च' (४।१।३) “हू"द्वि: । हूस्वः' (४।१।३९) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[जिह्वायकीयिषति] ह्वा । यतीति । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'आत ऐ: कृऔ' (४।३।५३) आ० → ऐ० । 'ऐदैतोऽयाय' (१।२।२३) आय् । ह्वायकमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'क्यनि' (४।३।११२) अ० → ई० । हायकीयितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्-यश्च' (४।१।३) "ह्वा"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । ‘ग-होर्जः' (४।१।४०) ह० → ज० । 'सन्यस्य' (४११५९) इ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'अतः' (४।३।८२) . अलोपः । षत्वम् ।।छ।।
णौ ङ-सनि ।।४।११८८।। [णौ] णिग्(णि) सप्तमी ङि । [डसनि] डश्च सन् च = इसन्, तस्मिन् ।
[अजूहवत्] ‘हॅग् स्पर्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । ह्वयन्तं प्रायुक्त । णिग्विषये णौ आगन्तुकामे सति मनसि धृते सतीत्यर्थ(:) अनेन य्वृत् वा० → उ० । णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अद्यतनी दि → त् । ‘णि-श्रि-छु--कमः कर्तरि ङः' (३।४।५८) डा० । 'भ्राजभास-भाष-दीप-पीड-जीव-मील-कण-रण-बण-भण-श्रण-ह्वे-हेछ लुट-लुप-लपां नवा' (४।२।३६) ह्रस्वः । 'आद्योऽश एकस्वरः' (४।१।२) “हु"द्विः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिगलोपः । 'अड़ धातोरादि०' (४।४।२९) अट् ।
[जुहावयिषति] हा । ह्वयन्तं प्रायुक्तमिच्छति । णिविषयेऽनेन य्वृत् ततो णिग्प० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव' (१।२।२४) आव । हावयितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सनप० । 'सन-यडश्च'
P.
→ उ० । 'सन्-यडश्च' (४।१३) "हु'"द्विः । 'ग-होर्जः' (४191३९)
हा । हातुमिच्छति । 'तुमर्हा०' (३।४।२१) सन्प० । अनेन वा० ह० → ज० । 'दीर्घमवोऽन्त्यम्' (४191१०३) दीर्घः ।
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org