Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
Newwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwcom
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३०५ सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादे०' (१।४।९०) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः ।
[संविव्यतुः] 'व्यंग संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या, संपूर्व० । परोक्षा अतुस् । अनेन वृत् या० → इ० । द्विः । 'योऽनेकस्वरस्य' (२१११५६) यत्वम् ।
[संविव्युः] 'व्यंग् संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या, सम्पूर्व० । परोक्षा उस् । अनेन वृत् या० → इ० । द्विः । 'योऽनेकस्वरस्य' (२।१।५६) यत्वम् ।
[संवीयते] सम् 'व्यंग संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । अनेन य्वृत् या० → इ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः ।
[संवीयात् सम् 'व्यग् संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य'" (४।२।१) व्या । आशीः क्यात् → यात् । अनेन य्वृत् या० → इ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः ।
→ त । अनेन वृत् या०
→ इ० ।
[संवीतः] सम्-व्या । संवीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः । प्रथमा सि ।
[संवीतवान] सम्-व्या । संव्ययति स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । अनेन वृत् या० → इ० । 'दीर्घमवोऽन्त्यम्' (४११०३) दीर्घः । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । ‘अभ्वादे० ' (१।४।९०) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१८९) तलोपः ।
[हूयते] 'हॅग् स्पर्धा-शब्दयोः' (९९४) ह्वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्या । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । अनेन य्वृत् वा० → उ० । दीर्घश्च्चि-यङ्यक्-क्येषु च' (४।३।१०८) दीर्घः ।
[हूयात् हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । आशीः स्यात्प्र० → यात् । अनेन य्वृत् वा० → उ० । 'दीर्घश्च्चि -यङ्-यक्०' (४।३।१०८) दीर्घः ।
[हूतः] ह्वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । हूयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । अनेन य्वृत् वा० → उ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः । प्रथमा सि ।।
[हूतवान] हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । हयति स्म । 'क्त-क्तवतू' (५।१1१७४) क्तवतुप्र० → तवत् । अनेन य्वृत् वा० → उ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादे०' (१।४।९०) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः ।
[ऊपतुः] 'डुवपी बीजसन्ताने' (९९५) वप् । परोक्षा अतुस् । अनेन वृत् व० → उ० । 'द्विर्धातुः परोक्षाडे० (४११) "उप्'द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) पलुक् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।।
[ऊपुः] वप् । परीक्षा उस् । शेषं 'ऊपतुः' वत् । [उप्यते वप् । वर्त० ते । 'क्यः शिति' (३।४७०) क्यप्र० → य । अनेन वृत् व० → उ० । [उप्यात्] वप् । आशी: क्यात्प्र० → यात् । अनेन य्वृत् व० → उ० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400