________________
Newwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwcom
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३०५ सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादे०' (१।४।९०) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः ।
[संविव्यतुः] 'व्यंग संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या, संपूर्व० । परोक्षा अतुस् । अनेन वृत् या० → इ० । द्विः । 'योऽनेकस्वरस्य' (२१११५६) यत्वम् ।
[संविव्युः] 'व्यंग् संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या, सम्पूर्व० । परोक्षा उस् । अनेन वृत् या० → इ० । द्विः । 'योऽनेकस्वरस्य' (२।१।५६) यत्वम् ।
[संवीयते] सम् 'व्यंग संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । अनेन य्वृत् या० → इ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः ।
[संवीयात् सम् 'व्यग् संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य'" (४।२।१) व्या । आशीः क्यात् → यात् । अनेन य्वृत् या० → इ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः ।
→ त । अनेन वृत् या०
→ इ० ।
[संवीतः] सम्-व्या । संवीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः । प्रथमा सि ।
[संवीतवान] सम्-व्या । संव्ययति स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । अनेन वृत् या० → इ० । 'दीर्घमवोऽन्त्यम्' (४११०३) दीर्घः । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । ‘अभ्वादे० ' (१।४।९०) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१८९) तलोपः ।
[हूयते] 'हॅग् स्पर्धा-शब्दयोः' (९९४) ह्वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्या । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । अनेन य्वृत् वा० → उ० । दीर्घश्च्चि-यङ्यक्-क्येषु च' (४।३।१०८) दीर्घः ।
[हूयात् हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । आशीः स्यात्प्र० → यात् । अनेन य्वृत् वा० → उ० । 'दीर्घश्च्चि -यङ्-यक्०' (४।३।१०८) दीर्घः ।
[हूतः] ह्वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । हूयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । अनेन य्वृत् वा० → उ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः । प्रथमा सि ।।
[हूतवान] हे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । हयति स्म । 'क्त-क्तवतू' (५।१1१७४) क्तवतुप्र० → तवत् । अनेन य्वृत् वा० → उ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादे०' (१।४।९०) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः ।
[ऊपतुः] 'डुवपी बीजसन्ताने' (९९५) वप् । परोक्षा अतुस् । अनेन वृत् व० → उ० । 'द्विर्धातुः परोक्षाडे० (४११) "उप्'द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) पलुक् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।।
[ऊपुः] वप् । परीक्षा उस् । शेषं 'ऊपतुः' वत् । [उप्यते वप् । वर्त० ते । 'क्यः शिति' (३।४७०) क्यप्र० → य । अनेन वृत् व० → उ० । [उप्यात्] वप् । आशी: क्यात्प्र० → यात् । अनेन य्वृत् व० → उ० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org