________________
३०६
[उप्तः] वप् । वपति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० [उप्तवान्] वप् । वपति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० [ऊहतुः ] 'वहीं प्रापणे' (९९६) वह् । परोक्षा अतुस् । अनेन य्वृत् व० ‘“उह्’”द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' ( ४।१।४४) हलुक् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।
[ऊहुः] वह् । परोक्षा उस् । शेषं 'ऊहतुः' वत् ।
[ते] वह् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । अनेन वृत् व० उ० । [उह्यात्] वह् । आशीः क्यात्प्र०यात् । अनेन वृत् व०
उ० ।
[ऊढः] वह् । उह्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० (२।१।८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० 'ढस्तड्ढे ' (१।३।४२) ढलोपः पूर्वस्य दीर्घः ।
त । अनेन य्वृत् व० उ० । 'हो धुट्-पदान्ते' ध० । 'तवर्गस्य श्चवर्ग०' (१|३|६०) धस्य ढत्वम् ।
-
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । तवत् । अनेन य्वृत् व० उ० । तवत् । अनेन वृत् व० उ० ।
उ० । 'द्विर्धातुः परोक्षा-डे० ' (४।१1१ )
[ऊढवान्] वह् । वहति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन य्वृत् व० उ० । 'हो धुट्-पदान्ते' (२।१।८२) ह०ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) धस्य ढत्वम् । ‘ढस्तड्ढे’ (१।३।५२) ढलोपः - पूर्वस्य दीर्घः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादे० ' (१।४।९०) दीर्घः । ‘दीर्घड्याब्० ' (१।४।४५) सिलोपः । ' पदस्य ' (२।१।८९) तलोपः ।
[य] 'वोश्व गति-वृद्ध्योः ' (९९७) वि । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० य । अनेन वृत् उ० । ‘दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः ।
[शूयात्] श्वि । आशी: क्यात्प्र० यात् । अनेन य्वृत् उ० । दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः ।
[ शूनः ] वि । शूयते स्म । 'क्त-क्तवतू' ( ५1१।१७४) क्तप्र० त । अनेन य्वृत् उ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः । 'सूयत्याद्योदितः' (४२।७०) त० न० । प्रथमा सि ।
[शूनवान् ] श्वि । श्वयति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । अनेन य्वृत् उ० । 'दीर्घमवोऽन्त्यम्’ (४।१।१०३) दीर्घः । ‘सूयत्याद्योदितः' (४।२।७०) त० न० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादे० ' (१।४।९०) दीर्घः । दीर्घड्याब्० (१।४।४५) सिलोपः । ' पदस्य' (२।१।८९) तलोपः ।
[ऊदतुः] 'वद व्यक्तायां वाचि' (९९८) वद् । परोक्षा अतुस् । अनेन य्वृत् व० उ० । द्विर्धातुः परोक्षा-डे० ' (४।१।१) “उद्’द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४) दलुक् । 'समानानां तेन दीर्घः' (१।२1१) दीर्घः ।
[ऊदुः] वद् । परोक्षा उस् । 'शेषं 'ऊदतुः' वत् ।
[उद्यते] वद् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । अनेन वृत् व० उ० ।
Jain Education Intemational
[उद्यात्] वद् । आशीः क्यात्प्र०यात् । अनेन वृत् व० उ० ।
[उदितः] वद् । उद्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । अनेन वृत् व० उ० । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४ | ४ | ३२ ) इट् । प्रथमा सि ।
For Private & Personal Use Only
www.jainelibrary.org