________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ।।
३०७
[उदितवान्] वद् । वदति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन य्वृत् व० → उ० । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । प्रथमा सि । 'ऋदुदितः' (१।४७०) नोऽन्तः । ‘अभ्वादे०' (१।४।९०) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । ‘पदस्य' (२११८९) तलोपः ।
[ऊषतुः] 'वसं निवासे' (९९९) वस् । परोक्षा अतुस् । अनेन य्वृत् व० → उ० । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) "उस्''द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) सलुक् । 'समानानां तेन दीर्घः' (१।२।१)दीर्घः । ‘घस्-वसः' (२।३।३६) स० → प० ।
[ऊषुः] वस् । परोक्षा उस् । शेषं 'ऊषतुः' वत् ।
[उष्यते] वस् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । अनेन वृत् व० → उ० । 'घस्-वसः' (२।३।३६) स० → ष० ।
[उष्यात्] वस् । आशीः क्यात्प्र० → यात् । अनेन य्वृत् व० → उ० । 'घस्-वसः' (२।३।३६) स० → ष० ।
[उषितः, उषितवान्] वस् । उष्यते स्म । वसति स्म । 'श्लिष-शीङ्-स्था-ऽऽस-वस-जन-रुह-जू- भजेः क्तः' (५।१।९) क्तप्र० → त । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन य्वृत् व० → उ० । 'क्षुध-वसस्तेषाम्' (४।४।४३) इट् । 'घस्-वसः' (२।३।३६) षत्वम् ।
[ऊचतुः] 'वचं भाषणे' (१०९६) वच् । 'बूंग व्यक्तायां वाचि' (११२५) बू । 'अस्ति-बुवोर्भू-वचावशिति' (४।४।१) वचादेशः । परोक्षा अतुस् । अनेन य्वृत् व० → उ० । 'द्विर्धातुः परोक्षा-२०' (४।१।१) "उच्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) चलुक् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।
[ऊचुः] 'वचं भाषणे' (१०९६) वच् । 'बॅग्क् व्यक्तायां वाचि' (११२५) बू । 'अस्ति-बुवोभू-वचावशिति' (४।४।१) वचादेशः । परोक्षा उस् । शेषं 'ऊचतुः' वत् ।
[उच्यते वच । वर्त० ते । 'क्यः शिति' (३।४७०) क्यप्र० → य । अनेन वृत् व० → उ० ।
[उच्यात्] वच् । आशीः क्यात्प्र० → यात् । अनेन य्वृत् व० → उ० ।
[उक्तः] वच् । उच्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । अनेन य्वृत् व० → उ० । 'च-जः कगम्' (२।१।८६) च० → क० ।
[उक्तवान्] वच् । वक्ति स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । अनेन य्वत् व० → उ० । 'चजः क-गम्' (२११८६) च० → क० ।
उत इति - क्विपि उत् उतौ उत इति, परमते तु ऊः उवौ उवः, ते हि 'दीर्घमवोऽन्त्यम्' (४।१।१०३) इत्यत्र अव इति न कुर्वन्ति ।
यौजादिकस्य तु न भवति
[वच्यते] 'वचण् परिभाषणे' (१९५३) वच् । 'युजादेर्नवा' (३।४।१८) अत्र णिच् नागच्छति । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य ।
[इयाज] यज् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “यज्' द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) जलुक् । 'यजादि-वश्-वचः सस्वरान्तस्था य्वृत्' (४।१।७२) य० → इ० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org