Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३०३
[ऊयतुः, ऊयुः] वे | परोक्षा अतुस्-उस् । 'वेर्वय्' (४।४।१९) वे० → वय० । 'यजादि-वचे:०' (४।१७९) वृत् व० →उ० । 'यजादि-वश्-वच:०' (४१७२) इति य्वृत् प्राप्नोति यकारस्य तस्य 'न वयो य्' (४११७३) इत्यनेन निषेधः । द्वि० "उय्" । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) यलुक् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।।छ।।
ज्यश्च यपि ||४|१७६।।
[ज्यः] ज्या षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । [च] च प्रथमा सि । [यपि] यप् सप्तमी ङि ।
[प्रज्याय, उपज्याय] ‘ज्यांश् हानौ' (१५२४) ज्या, प्र-उपपूर्व० । प्रज्यानं पूर्वम् । उपज्यानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३२।१५४) यप् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । . 'ज्या-व्यधः क्डिति' (४।१।८१) इति य्वृत् प्राप्तेऽनेन प्रतिषेधः ।
[प्रवाय, उपवाय] 'वेंग तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४२११) वा, प्र-उपपूर्व० । प्रवाणं पूर्वम् । उपवानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।।छ।।
व्यः ||४|१७७||
[व्यः] व्या षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः ।
[प्रव्याय, उपव्याय] 'व्यंग संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या, प्र-उपपूर्व० । प्रव्याणं पूर्वम् । उपव्यानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् ॥छ।।
सं-परेर्वा ।।४।१७८।। [संपरे:] सम् च परिश्च = संपरि, तस्मात् । [वा] वा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।
[संव्याय, संवीय] 'व्येग संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२19) व्या, संपूर्व० । संव्यानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'यजादि-वचेः किति' (४।१७९) य्वृत् या० → इ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः ।
[परिव्याय, परिवीय] 'व्यंग् संवरणे' (९९३) व्ये | 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या, परिपूर्व० । परिव्यानं पूर्वम् । शेषं पूर्ववत् ।
निरपेक्षत्वेनान्तरङ्गत्वात् प्रागेव य्वृतो दीर्घत्वं, न तु तोऽन्तः ।।छ।।
यजादि-वचेः किति ।।४।१७९।।
[यजादिवचेः] ॥ यजादयश्च वचिश्च = यजादिवचि, तस्य ।
P.
यज़ आदिर्यस्य सः = यजादिः, यजादिश्च वचिश्च ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400