Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३०६
[उप्तः] वप् । वपति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० [उप्तवान्] वप् । वपति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० [ऊहतुः ] 'वहीं प्रापणे' (९९६) वह् । परोक्षा अतुस् । अनेन य्वृत् व० ‘“उह्’”द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' ( ४।१।४४) हलुक् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।
[ऊहुः] वह् । परोक्षा उस् । शेषं 'ऊहतुः' वत् ।
[ते] वह् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । अनेन वृत् व० उ० । [उह्यात्] वह् । आशीः क्यात्प्र०यात् । अनेन वृत् व०
उ० ।
[ऊढः] वह् । उह्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० (२।१।८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० 'ढस्तड्ढे ' (१।३।४२) ढलोपः पूर्वस्य दीर्घः ।
त । अनेन य्वृत् व० उ० । 'हो धुट्-पदान्ते' ध० । 'तवर्गस्य श्चवर्ग०' (१|३|६०) धस्य ढत्वम् ।
-
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । तवत् । अनेन य्वृत् व० उ० । तवत् । अनेन वृत् व० उ० ।
उ० । 'द्विर्धातुः परोक्षा-डे० ' (४।१1१ )
[ऊढवान्] वह् । वहति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन य्वृत् व० उ० । 'हो धुट्-पदान्ते' (२।१।८२) ह०ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) धस्य ढत्वम् । ‘ढस्तड्ढे’ (१।३।५२) ढलोपः - पूर्वस्य दीर्घः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादे० ' (१।४।९०) दीर्घः । ‘दीर्घड्याब्० ' (१।४।४५) सिलोपः । ' पदस्य ' (२।१।८९) तलोपः ।
[य] 'वोश्व गति-वृद्ध्योः ' (९९७) वि । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० य । अनेन वृत् उ० । ‘दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः ।
[शूयात्] श्वि । आशी: क्यात्प्र० यात् । अनेन य्वृत् उ० । दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः ।
[ शूनः ] वि । शूयते स्म । 'क्त-क्तवतू' ( ५1१।१७४) क्तप्र० त । अनेन य्वृत् उ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः । 'सूयत्याद्योदितः' (४२।७०) त० न० । प्रथमा सि ।
[शूनवान् ] श्वि । श्वयति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । अनेन य्वृत् उ० । 'दीर्घमवोऽन्त्यम्’ (४।१।१०३) दीर्घः । ‘सूयत्याद्योदितः' (४।२।७०) त० न० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादे० ' (१।४।९०) दीर्घः । दीर्घड्याब्० (१।४।४५) सिलोपः । ' पदस्य' (२।१।८९) तलोपः ।
[ऊदतुः] 'वद व्यक्तायां वाचि' (९९८) वद् । परोक्षा अतुस् । अनेन य्वृत् व० उ० । द्विर्धातुः परोक्षा-डे० ' (४।१।१) “उद्’द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४) दलुक् । 'समानानां तेन दीर्घः' (१।२1१) दीर्घः ।
[ऊदुः] वद् । परोक्षा उस् । 'शेषं 'ऊदतुः' वत् ।
[उद्यते] वद् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । अनेन वृत् व० उ० ।
Jain Education Intemational
[उद्यात्] वद् । आशीः क्यात्प्र०यात् । अनेन वृत् व० उ० ।
[उदितः] वद् । उद्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । अनेन वृत् व० उ० । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४ | ४ | ३२ ) इट् । प्रथमा सि ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400