Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२९४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[अचकथत्] (४।१।६३) सूत्रवत् । [अददृषत्] (४।१।६३) सूत्रवत् ।
[अवीवदद्वीणां परिवादकेन] (४।१।६३) सूत्रवत् ।।छ।।
स्मृ-दृ-त्वर-प्रथ-मद-स्तृ-स्पशेरः ।।४।१।६५।। [स्मृदृत्वरप्रथमदस्तृस्पशेः] स्मृश्च दृश्च त्वरश्च प्रथश्च प्रदश्च स्तृश्च स्पशिश्च = स्मृदृत्वरप्रथम्रदस्तूस्पशि, तस्य । [अ] अ प्रथमा सि ।
[असस्मरत] 'स्मृ चिन्तायाम्' (१८) स्मृ । स्मरन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'नामिनोऽकलि-हलेः' (४३५१) वृद्धिः आर् । 'घटादेईस्वो दीर्घस्तु वा त्रि-णम्परे' (४।२।२४) ह्रस्वः । अद्यतनी दि → त् । “णि-श्रि-द्रु-सु०' (३।४।५८) डा० । द्विः । अनेन पूर्वस्य अ० । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अददरत्] 'दृश् विदारणे' (१५३५) दू । दृणन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः आर् । 'घटादेईस्वो०' (४।२।२४) ह्रस्वः । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) डप० । द्विः । अनेन पूर्वस्य अ० । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् । अत्र परत्वात् दी? न भवति ।
[अतत्वरत्] 'जित्वरिष् संभ्रमे' (१०१०) त्वर् | त्वरमाणं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'घटादेहूस्वो०' (४।२।२४) हूस्वः । अद्यतनी दि→ त् । 'णि-शि-दु-उ०' (३।४।५८) ङप्र० । 'व्यञ्जनस्याऽनादेर्लुक' (४१११४४) अनादिव्यञ्जनलोपः । 'णेरनिटि' (४।३।८३) णिगलोपः । 'अड़ धातोरादि०' (४।४।२९) अट् ।
[अपप्रथत्] 'प्रथिष् प्रख्याने' (१००३) प्रथ् । प्रथमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः आ । 'घटादेहूस्वो०' (४।२।२४) ह्रस्वः । अद्यतनी दि→त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) उप० । द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अमम्रदत्] 'म्रदिष् मर्दने' (१००४) म्रद् । म्रदमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । 'घटादेहूस्वो०' (४।२।२४) ह्रस्वः । अद्यतनी दि → त् । ‘णि-श्रि-दु-सु०' (३।४।५८) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अतस्तरत्] 'स्तृगश् आच्छादने' (१५२१) स्तू । स्तृणन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । अद्यतनी दि → त् । ‘णि-श्रि-द्रु-सु०' (३।४।५८) डप्र० । द्वि: । 'अघोषे शिटः' (४।१।४५) सलोपः । ‘ह्रस्वः' (४।१+३९) ह्रस्वः । ‘उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । ‘णेरनिटि' (४।३।८३) णिग्लोपः ।
[अपस्पशत पशी (६८) - 'स्पशी बाधनग्रथनयोश्च' (६९) स्पशि(शी)ति सौत्रो धातुः । 'पषी बाधन-स्पर्शनयोः' ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400