Book Title: Shrutsagar 2014 11 Volume 01 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीरत्नशेखरसूरिकृता श्रीनन्दीश्वरद्धीपस्थित जिनभवनपूजा एकैकस्य हि दिग्भागे, त्रयोदश हि पर्वताः । तत्र प्रत्येकचैत्यं(त्ये) तु, पूजां कुर्वे शिवाप्तये ॥२॥ द्विपञ्चाशन् महीन्ध्रेषु, द्वीपञ्चाशज्जिनगृहाः । गृहे गृहे चतुर्विंशाधिकं जिनशतं स्थितम् ॥३॥ Acharya Shri Kailassagarsuri Gyanmandir || अथ श्रीनन्दीश्वरद्वीपस्थितजिनभु(भ)वनपूजाप्रारम्भः ॥ श्रीमत्पार्श्व जिनाधीशं प्रणम्य परया मुदा । वक्ष्ये नन्दीश्वरद्वीप-पूजाक्रममहोत्सवम् ॥१॥ मुनिश्री सुयशचन्द्रविजय [श्रीपूर्वदिग्गताञ्जनगिरिस्थितजिनबिम्बपूजा ] प्राच्यां दिशि श्रीगिरिरञ्जनः स्यात्, तत्र स्थितं श्रीजिनराजवृन्दम् । चये जलाद्यैः सुरवृन्दवन्द्यं, सदा पवित्रं सुखदं सुगात्रम् ॥ ॥ अथाष्टकम् ॥ सद्धेमभृङ्गारविनिर्मितेन (प्रतिष्ठितेन), पवित्रवारा ह्यतिशीतलेन । नन्दीश्वरे पूर्वगकज्जलाद्रौ, चर्चामि नित्यं भवनाशनाय ॥१॥ जलम् ॥ १ [ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे पूर्वदिग्स्थिताञ्जनगिरौ [श्री] जिनबिम्बेभ्यो जलं समर्पयामीति (यजामीति स्वाहा ॥ १ ॥ ॥] सुगन्ध (न्धि) गन्धेन सुचन्दनेन, श्रीखण्डकाश्मीरमनोहरेण । नन्दीश्वरे पूर्वगकज्जलाद्रौ, चर्चामि नित्यं भवनाशनाय ॥२॥ चन्दनम् ॥ १ . ‘भवनाशनाय’ पदस्थाने 'जिनराजवृन्दम्' पदं योग्यं स्यात् । [ॐ ह्रीँ [श्री] नन्दीश्वरद्वीपे पूर्वदिग्स्थिताञ्जनगिरौ [ श्री] जिनबिम्बेभ्यश्चन्दनं समर्पयामीति (यजामीति स्वाहा ||२||] For Private and Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84