Book Title: Shrutsagar 2014 11 Volume 01 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 39 श्रुतसागर नवम्बर-२०१४ उदीच्यां च(उत्तरायां) दिशायां च (हि), षष्ठो रतिकराचलः। तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥६॥ उत्तरायां(उत्तरे हि)दिशाभागे, सप्तमो यो रतीकरः। तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥७॥ उत्तरदिग् स(दिश)माश्रित्या-ऽष्टमो रतिकराचलः। तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥८॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे उत्तरदिशाश्रितरती(ति)कराष्टके [श्री) जिनबिम्ब (बिम्बेभ्यः] पूजां यजामीति स्वाहा ॥ ॥अथाऽष्टकम्॥ कुन्द-मौक्तिके-न्दुकौमुदी-तुषारभासुरैः, स्वादु-शीत-पुष्प-चन्द्रवासितान्तरैर्जलैः । द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः॥१॥ ॐ ह्रीं|श्रीनन्दीश्वरद्वीपे उत्तर दिशाश्रित]रती(ति)कराष्टके |श्री] जिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ कुङ्कुमाकितैवरेन्दुवृन्दमिश्रितैः परैश्चन्दनैर्निवारिताखिलाप(घ)तापस(श)ङ्करैः। द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः ॥२॥ ॐ ह्रीं श्री]नन्दीश्वरद्वीपे उत्तर दिशाश्रितरती(ति)कराष्टके [श्री] जिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥ हेमपुष्प-केतकी-कजैः सुगन्धशीतलैः (संयुतैः), पुष्पबाणचारणैः सुगन्ध(णैरनल्प.) पुष्पकैवरैः। द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः ॥३॥ १. अत्र चरणे ‘स्वादु-शीतलै लैः सुपुष्प-चन्द्रवासितैः' इति पाठः योज्यः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84