Book Title: Shrutsagar 2014 11 Volume 01 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
SHRUTSAGAR
www.kobatirth.org
38
'व्यञ्जनेन पायसादिभिः समं च षड् रसैर्मोदको (कौ) दनादिभिः सुवर्णभाजनस्थितैः । धीमुखे चतुष्कके जिनेन्द्रपादपङ्कजे, प्रपूजयामि नन्दिनाम्नि सौख्यधाम्नि चाऽष्टमे ॥८॥
ॐ ह्रीँ श्रीनन्दीश्वरे..
यजामीति स्वाहा ॥८॥
जीवना-ऽसितागुरु-प्रवाक्षतैः प्रसूनकैःश्चारुवत् प्रदीप-धूपरूपधूमसत्फलैः । दधीमुखे चतुष्कके जिनेन्द्रपादपङ्कजे', द्वीप सुनन्दिनाम्नि सन्दधेऽर्घमर्हते ॥९॥
उत्तरस्यां दिशायां च, नाम्ना रतिकरो गिरिः । तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं सुखाप्तये ॥१॥
ॐ ह्रीं श्रीनन्दीश्वरे (नन्दीश्वरद्वीपे ) [ उत्तरदिग्गत ] दधिमुखचतुष्के [श्री जिनबिम्बेभ्यो ऽर्यं प्रोत्तारयामीति स्वाहा ||९||
॥ इति उत्तरदिशाश्रितदधिमुखचतुष्कस्थितजिनबिम्बपूजा ॥
[श्रीउत्तरदिगाश्रितरतिकराष्टकस्थितजिनबिम्बपूजा |
उत्तरदिग्विभागेऽस्मिन्, तृतीयो यो रतिकरः । तत्रस्थितान् जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥३॥
Acharya Shri Kailassagarsuri Gyanmandir
धनदस्य दिशायां च, चतुर्थो यो रतीकरः । तत्रस्थित (तान् ) जिनाधीशान, पूजयेऽहं गुणाप्तये ॥४॥
NOVEMBER-2014
[श्री जिनबिम्बेभ्यो नैवेद्यं
उदीच्यां दिशि (उत्तरदिश) माश्रित्य, द्वितीयो रतिकरः स्थितः । तत्रस्थित(तान्) जिनाधीशान् पूजयेऽहं सुखाप्तये ॥२॥
For Private and Personal Use Only
उत्तरायां दिशायां च पञ्चमो रतिकरो मतः । तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥५॥ प-मोदकादिभोज्यकै:
१. चरणद्वयस्थाने - 'पायसान्न पूप- सूप -
र्व्यञ्जनादियुक्तकै सुवर्णभाजनस्थितैः' इति पदयुग्मं योग्यम् । २ . अत्र चरणे 'सुनन्दिनाम्नि द्वीपके ददेऽहमर्धमर्हते' इति पाठः योज्यः ।

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84