SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra SHRUTSAGAR www.kobatirth.org 38 'व्यञ्जनेन पायसादिभिः समं च षड् रसैर्मोदको (कौ) दनादिभिः सुवर्णभाजनस्थितैः । धीमुखे चतुष्कके जिनेन्द्रपादपङ्कजे, प्रपूजयामि नन्दिनाम्नि सौख्यधाम्नि चाऽष्टमे ॥८॥ ॐ ह्रीँ श्रीनन्दीश्वरे.. यजामीति स्वाहा ॥८॥ जीवना-ऽसितागुरु-प्रवाक्षतैः प्रसूनकैःश्चारुवत् प्रदीप-धूपरूपधूमसत्फलैः । दधीमुखे चतुष्कके जिनेन्द्रपादपङ्कजे', द्वीप सुनन्दिनाम्नि सन्दधेऽर्घमर्हते ॥९॥ उत्तरस्यां दिशायां च, नाम्ना रतिकरो गिरिः । तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं सुखाप्तये ॥१॥ ॐ ह्रीं श्रीनन्दीश्वरे (नन्दीश्वरद्वीपे ) [ उत्तरदिग्गत ] दधिमुखचतुष्के [श्री जिनबिम्बेभ्यो ऽर्यं प्रोत्तारयामीति स्वाहा ||९|| ॥ इति उत्तरदिशाश्रितदधिमुखचतुष्कस्थितजिनबिम्बपूजा ॥ [श्रीउत्तरदिगाश्रितरतिकराष्टकस्थितजिनबिम्बपूजा | उत्तरदिग्विभागेऽस्मिन्, तृतीयो यो रतिकरः । तत्रस्थितान् जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥३॥ Acharya Shri Kailassagarsuri Gyanmandir धनदस्य दिशायां च, चतुर्थो यो रतीकरः । तत्रस्थित (तान् ) जिनाधीशान, पूजयेऽहं गुणाप्तये ॥४॥ NOVEMBER-2014 [श्री जिनबिम्बेभ्यो नैवेद्यं उदीच्यां दिशि (उत्तरदिश) माश्रित्य, द्वितीयो रतिकरः स्थितः । तत्रस्थित(तान्) जिनाधीशान् पूजयेऽहं सुखाप्तये ॥२॥ For Private and Personal Use Only उत्तरायां दिशायां च पञ्चमो रतिकरो मतः । तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥५॥ प-मोदकादिभोज्यकै: १. चरणद्वयस्थाने - 'पायसान्न पूप- सूप - ‍ र्व्यञ्जनादियुक्तकै सुवर्णभाजनस्थितैः' इति पदयुग्मं योग्यम् । २ . अत्र चरणे 'सुनन्दिनाम्नि द्वीपके ददेऽहमर्धमर्हते' इति पाठः योज्यः ।
SR No.525295
Book TitleShrutsagar 2014 11 Volume 01 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy