SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 39 श्रुतसागर नवम्बर-२०१४ उदीच्यां च(उत्तरायां) दिशायां च (हि), षष्ठो रतिकराचलः। तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥६॥ उत्तरायां(उत्तरे हि)दिशाभागे, सप्तमो यो रतीकरः। तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥७॥ उत्तरदिग् स(दिश)माश्रित्या-ऽष्टमो रतिकराचलः। तत्रस्थित(तान्) जिनाधीशान्, पूजयेऽहं गुणाप्तये ॥८॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे उत्तरदिशाश्रितरती(ति)कराष्टके [श्री) जिनबिम्ब (बिम्बेभ्यः] पूजां यजामीति स्वाहा ॥ ॥अथाऽष्टकम्॥ कुन्द-मौक्तिके-न्दुकौमुदी-तुषारभासुरैः, स्वादु-शीत-पुष्प-चन्द्रवासितान्तरैर्जलैः । द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः॥१॥ ॐ ह्रीं|श्रीनन्दीश्वरद्वीपे उत्तर दिशाश्रित]रती(ति)कराष्टके |श्री] जिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ कुङ्कुमाकितैवरेन्दुवृन्दमिश्रितैः परैश्चन्दनैर्निवारिताखिलाप(घ)तापस(श)ङ्करैः। द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः ॥२॥ ॐ ह्रीं श्री]नन्दीश्वरद्वीपे उत्तर दिशाश्रितरती(ति)कराष्टके [श्री] जिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥ हेमपुष्प-केतकी-कजैः सुगन्धशीतलैः (संयुतैः), पुष्पबाणचारणैः सुगन्ध(णैरनल्प.) पुष्पकैवरैः। द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः ॥३॥ १. अत्र चरणे ‘स्वादु-शीतलै लैः सुपुष्प-चन्द्रवासितैः' इति पाठः योज्यः। For Private and Personal Use Only
SR No.525295
Book TitleShrutsagar 2014 11 Volume 01 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy