Book Title: Shrutsagar 2014 11 Volume 01 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 41 श्रुतसागर नवम्बर-२०१४ पायसैः सुशर्करा-घृताङ्कि(न्वि)तैश्चरूत्तमै भूमिपात्रैरोपितैः कलादिशुद्धनिर्मितैःद्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः ॥८॥ ॐ ह्रीं [श्री]नन्दीश्वरद्वीपे उत्तरादिशाश्रितारती(ति)कराष्टके [श्री] जिनबिम्बेभ्यो नैवेद्यं यजामीति स्वाहा ॥८॥ नीर-गन्धना-ऽक्षतैः सपुष्पकैः सुदीपकैश्चारुरूप भोज्य]-सत्फलैः सधूपकैः जिनाऽर्घकम् (सुगन्धिभिः)। द्वीपनन्दिनामनीह चाऽष्टके रतीकरे, पूजयामि शाश्वतान् जिनेश्वरान् सुभक्तितः॥१॥ ॐ ह्रीं [श्रीनन्दीश्वरद्वीपे उत्तरदिशाश्रितारती(ति)कराष्टके [श्री] जिनबिम्बेभ्योऽयं यजामीति स्वाहा ॥९॥ ॥इति उत्तरदिगाश्रितरतिकराष्टकस्थितजिनबिम्बपूजा॥ पूजाष्टकस्तुतिमिमामसमामधीत्य, योऽनेन चारुविधिना वितनोति पूजाम्। भुक्त्वा नराऽमरसुखान्यविखण्डिताक्षः(क्षो), धन्यः स वासमचिराल्लभते शिवेऽपि ॥ ॥इति श्रीउत्तरदिशाश्रितत्रयोदशगिरिस्थितजिनबिम्बपूजा। भक्त्या श्रीजिनचैत्यानां, कुर्वन्तो(न्तः) चन्दनार्चनम्(पूजनार्चने) नन्दीश्वरस्तुति-स्तोत्र-पाठपावितमानसाः॥१॥ भव्या नन्दीश्वर(रं) द्वीप-मेवमाराधयन्ति ये। तेऽर्जयन्त्याऽऽर्जवोपेताः, श्रेयसी शाश्वतीं श्रियम् ॥२॥ [युग्मम्] इत्थं व्यावर्णितरूपं(चोक्तस्वरूपं श्री-), द्वीपं नन्दीश्वराभिधम्। तिष्ठन्त्या(त्या)ऽऽवेष्ट्य परितो, नन्दीश्वरोदवारिधिः ॥३॥ रत्नशेखरसूरिश्च, वदत्येवं जिनाधिपान्। कुर्वन्त्यभ्यर्चनं भव्याव्याः], प्राप्नुवन्ति परं पदम् ॥४॥ ॥इति नन्दीश्वरद्वीपजिनबिम्बपूजा समाप्ता॥ १. अत्र चरणे 'भृत् सुपात्रसंस्थितैर्नरेन्द्रभोगयोग्यकैः' इति पाठः योज्यः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84